Singular | Dual | Plural | |
Nominativo |
उष्मा
uṣmā |
उष्माणौ
uṣmāṇau |
उष्माणः
uṣmāṇaḥ |
Vocativo |
उष्मन्
uṣman |
उष्माणौ
uṣmāṇau |
उष्माणः
uṣmāṇaḥ |
Acusativo |
उष्माणम्
uṣmāṇam |
उष्माणौ
uṣmāṇau |
उष्मणः
uṣmaṇaḥ |
Instrumental |
उष्मणा
uṣmaṇā |
उष्मभ्याम्
uṣmabhyām |
उष्मभिः
uṣmabhiḥ |
Dativo |
उष्मणे
uṣmaṇe |
उष्मभ्याम्
uṣmabhyām |
उष्मभ्यः
uṣmabhyaḥ |
Ablativo |
उष्मणः
uṣmaṇaḥ |
उष्मभ्याम्
uṣmabhyām |
उष्मभ्यः
uṣmabhyaḥ |
Genitivo |
उष्मणः
uṣmaṇaḥ |
उष्मणोः
uṣmaṇoḥ |
उष्मणाम्
uṣmaṇām |
Locativo |
उष्मणि
uṣmaṇi |
उष्मणोः
uṣmaṇoḥ |
उष्मसु
uṣmasu |