Sanskrit tools

Sanskrit declension


Declension of उषिज uṣija, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उषिजः uṣijaḥ
उषिजौ uṣijau
उषिजाः uṣijāḥ
Vocative उषिज uṣija
उषिजौ uṣijau
उषिजाः uṣijāḥ
Accusative उषिजम् uṣijam
उषिजौ uṣijau
उषिजान् uṣijān
Instrumental उषिजेन uṣijena
उषिजाभ्याम् uṣijābhyām
उषिजैः uṣijaiḥ
Dative उषिजाय uṣijāya
उषिजाभ्याम् uṣijābhyām
उषिजेभ्यः uṣijebhyaḥ
Ablative उषिजात् uṣijāt
उषिजाभ्याम् uṣijābhyām
उषिजेभ्यः uṣijebhyaḥ
Genitive उषिजस्य uṣijasya
उषिजयोः uṣijayoḥ
उषिजानाम् uṣijānām
Locative उषिजे uṣije
उषिजयोः uṣijayoḥ
उषिजेषु uṣijeṣu