Singular | Dual | Plural | |
Nominativo |
उषिजः
uṣijaḥ |
उषिजौ
uṣijau |
उषिजाः
uṣijāḥ |
Vocativo |
उषिज
uṣija |
उषिजौ
uṣijau |
उषिजाः
uṣijāḥ |
Acusativo |
उषिजम्
uṣijam |
उषिजौ
uṣijau |
उषिजान्
uṣijān |
Instrumental |
उषिजेन
uṣijena |
उषिजाभ्याम्
uṣijābhyām |
उषिजैः
uṣijaiḥ |
Dativo |
उषिजाय
uṣijāya |
उषिजाभ्याम्
uṣijābhyām |
उषिजेभ्यः
uṣijebhyaḥ |
Ablativo |
उषिजात्
uṣijāt |
उषिजाभ्याम्
uṣijābhyām |
उषिजेभ्यः
uṣijebhyaḥ |
Genitivo |
उषिजस्य
uṣijasya |
उषिजयोः
uṣijayoḥ |
उषिजानाम्
uṣijānām |
Locativo |
उषिजे
uṣije |
उषिजयोः
uṣijayoḥ |
उषिजेषु
uṣijeṣu |