Sanskrit tools

Sanskrit declension


Declension of अकृतबुद्धि akṛtabuddhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकृतबुद्धिः akṛtabuddhiḥ
अकृतबुद्धी akṛtabuddhī
अकृतबुद्धयः akṛtabuddhayaḥ
Vocative अकृतबुद्धे akṛtabuddhe
अकृतबुद्धी akṛtabuddhī
अकृतबुद्धयः akṛtabuddhayaḥ
Accusative अकृतबुद्धिम् akṛtabuddhim
अकृतबुद्धी akṛtabuddhī
अकृतबुद्धीन् akṛtabuddhīn
Instrumental अकृतबुद्धिना akṛtabuddhinā
अकृतबुद्धिभ्याम् akṛtabuddhibhyām
अकृतबुद्धिभिः akṛtabuddhibhiḥ
Dative अकृतबुद्धये akṛtabuddhaye
अकृतबुद्धिभ्याम् akṛtabuddhibhyām
अकृतबुद्धिभ्यः akṛtabuddhibhyaḥ
Ablative अकृतबुद्धेः akṛtabuddheḥ
अकृतबुद्धिभ्याम् akṛtabuddhibhyām
अकृतबुद्धिभ्यः akṛtabuddhibhyaḥ
Genitive अकृतबुद्धेः akṛtabuddheḥ
अकृतबुद्ध्योः akṛtabuddhyoḥ
अकृतबुद्धीनाम् akṛtabuddhīnām
Locative अकृतबुद्धौ akṛtabuddhau
अकृतबुद्ध्योः akṛtabuddhyoḥ
अकृतबुद्धिषु akṛtabuddhiṣu