| Singular | Dual | Plural |
Nominativo |
अकृतबुद्धिः
akṛtabuddhiḥ
|
अकृतबुद्धी
akṛtabuddhī
|
अकृतबुद्धयः
akṛtabuddhayaḥ
|
Vocativo |
अकृतबुद्धे
akṛtabuddhe
|
अकृतबुद्धी
akṛtabuddhī
|
अकृतबुद्धयः
akṛtabuddhayaḥ
|
Acusativo |
अकृतबुद्धिम्
akṛtabuddhim
|
अकृतबुद्धी
akṛtabuddhī
|
अकृतबुद्धीन्
akṛtabuddhīn
|
Instrumental |
अकृतबुद्धिना
akṛtabuddhinā
|
अकृतबुद्धिभ्याम्
akṛtabuddhibhyām
|
अकृतबुद्धिभिः
akṛtabuddhibhiḥ
|
Dativo |
अकृतबुद्धये
akṛtabuddhaye
|
अकृतबुद्धिभ्याम्
akṛtabuddhibhyām
|
अकृतबुद्धिभ्यः
akṛtabuddhibhyaḥ
|
Ablativo |
अकृतबुद्धेः
akṛtabuddheḥ
|
अकृतबुद्धिभ्याम्
akṛtabuddhibhyām
|
अकृतबुद्धिभ्यः
akṛtabuddhibhyaḥ
|
Genitivo |
अकृतबुद्धेः
akṛtabuddheḥ
|
अकृतबुद्ध्योः
akṛtabuddhyoḥ
|
अकृतबुद्धीनाम्
akṛtabuddhīnām
|
Locativo |
अकृतबुद्धौ
akṛtabuddhau
|
अकृतबुद्ध्योः
akṛtabuddhyoḥ
|
अकृतबुद्धिषु
akṛtabuddhiṣu
|