| Singular | Dual | Plural |
Nominative |
उष्ट्रजिह्वः
uṣṭrajihvaḥ
|
उष्ट्रजिह्वौ
uṣṭrajihvau
|
उष्ट्रजिह्वाः
uṣṭrajihvāḥ
|
Vocative |
उष्ट्रजिह्व
uṣṭrajihva
|
उष्ट्रजिह्वौ
uṣṭrajihvau
|
उष्ट्रजिह्वाः
uṣṭrajihvāḥ
|
Accusative |
उष्ट्रजिह्वम्
uṣṭrajihvam
|
उष्ट्रजिह्वौ
uṣṭrajihvau
|
उष्ट्रजिह्वान्
uṣṭrajihvān
|
Instrumental |
उष्ट्रजिह्वेन
uṣṭrajihvena
|
उष्ट्रजिह्वाभ्याम्
uṣṭrajihvābhyām
|
उष्ट्रजिह्वैः
uṣṭrajihvaiḥ
|
Dative |
उष्ट्रजिह्वाय
uṣṭrajihvāya
|
उष्ट्रजिह्वाभ्याम्
uṣṭrajihvābhyām
|
उष्ट्रजिह्वेभ्यः
uṣṭrajihvebhyaḥ
|
Ablative |
उष्ट्रजिह्वात्
uṣṭrajihvāt
|
उष्ट्रजिह्वाभ्याम्
uṣṭrajihvābhyām
|
उष्ट्रजिह्वेभ्यः
uṣṭrajihvebhyaḥ
|
Genitive |
उष्ट्रजिह्वस्य
uṣṭrajihvasya
|
उष्ट्रजिह्वयोः
uṣṭrajihvayoḥ
|
उष्ट्रजिह्वानाम्
uṣṭrajihvānām
|
Locative |
उष्ट्रजिह्वे
uṣṭrajihve
|
उष्ट्रजिह्वयोः
uṣṭrajihvayoḥ
|
उष्ट्रजिह्वेषु
uṣṭrajihveṣu
|