| Singular | Dual | Plural |
Nominativo |
उष्ट्रजिह्वः
uṣṭrajihvaḥ
|
उष्ट्रजिह्वौ
uṣṭrajihvau
|
उष्ट्रजिह्वाः
uṣṭrajihvāḥ
|
Vocativo |
उष्ट्रजिह्व
uṣṭrajihva
|
उष्ट्रजिह्वौ
uṣṭrajihvau
|
उष्ट्रजिह्वाः
uṣṭrajihvāḥ
|
Acusativo |
उष्ट्रजिह्वम्
uṣṭrajihvam
|
उष्ट्रजिह्वौ
uṣṭrajihvau
|
उष्ट्रजिह्वान्
uṣṭrajihvān
|
Instrumental |
उष्ट्रजिह्वेन
uṣṭrajihvena
|
उष्ट्रजिह्वाभ्याम्
uṣṭrajihvābhyām
|
उष्ट्रजिह्वैः
uṣṭrajihvaiḥ
|
Dativo |
उष्ट्रजिह्वाय
uṣṭrajihvāya
|
उष्ट्रजिह्वाभ्याम्
uṣṭrajihvābhyām
|
उष्ट्रजिह्वेभ्यः
uṣṭrajihvebhyaḥ
|
Ablativo |
उष्ट्रजिह्वात्
uṣṭrajihvāt
|
उष्ट्रजिह्वाभ्याम्
uṣṭrajihvābhyām
|
उष्ट्रजिह्वेभ्यः
uṣṭrajihvebhyaḥ
|
Genitivo |
उष्ट्रजिह्वस्य
uṣṭrajihvasya
|
उष्ट्रजिह्वयोः
uṣṭrajihvayoḥ
|
उष्ट्रजिह्वानाम्
uṣṭrajihvānām
|
Locativo |
उष्ट्रजिह्वे
uṣṭrajihve
|
उष्ट्रजिह्वयोः
uṣṭrajihvayoḥ
|
उष्ट्रजिह्वेषु
uṣṭrajihveṣu
|