Sanskrit tools

Sanskrit declension


Declension of उष्ट्रनिषदन uṣṭraniṣadana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उष्ट्रनिषदनम् uṣṭraniṣadanam
उष्ट्रनिषदने uṣṭraniṣadane
उष्ट्रनिषदनानि uṣṭraniṣadanāni
Vocative उष्ट्रनिषदन uṣṭraniṣadana
उष्ट्रनिषदने uṣṭraniṣadane
उष्ट्रनिषदनानि uṣṭraniṣadanāni
Accusative उष्ट्रनिषदनम् uṣṭraniṣadanam
उष्ट्रनिषदने uṣṭraniṣadane
उष्ट्रनिषदनानि uṣṭraniṣadanāni
Instrumental उष्ट्रनिषदनेन uṣṭraniṣadanena
उष्ट्रनिषदनाभ्याम् uṣṭraniṣadanābhyām
उष्ट्रनिषदनैः uṣṭraniṣadanaiḥ
Dative उष्ट्रनिषदनाय uṣṭraniṣadanāya
उष्ट्रनिषदनाभ्याम् uṣṭraniṣadanābhyām
उष्ट्रनिषदनेभ्यः uṣṭraniṣadanebhyaḥ
Ablative उष्ट्रनिषदनात् uṣṭraniṣadanāt
उष्ट्रनिषदनाभ्याम् uṣṭraniṣadanābhyām
उष्ट्रनिषदनेभ्यः uṣṭraniṣadanebhyaḥ
Genitive उष्ट्रनिषदनस्य uṣṭraniṣadanasya
उष्ट्रनिषदनयोः uṣṭraniṣadanayoḥ
उष्ट्रनिषदनानाम् uṣṭraniṣadanānām
Locative उष्ट्रनिषदने uṣṭraniṣadane
उष्ट्रनिषदनयोः uṣṭraniṣadanayoḥ
उष्ट्रनिषदनेषु uṣṭraniṣadaneṣu