| Singular | Dual | Plural |
Nominativo |
उष्ट्रनिषदनम्
uṣṭraniṣadanam
|
उष्ट्रनिषदने
uṣṭraniṣadane
|
उष्ट्रनिषदनानि
uṣṭraniṣadanāni
|
Vocativo |
उष्ट्रनिषदन
uṣṭraniṣadana
|
उष्ट्रनिषदने
uṣṭraniṣadane
|
उष्ट्रनिषदनानि
uṣṭraniṣadanāni
|
Acusativo |
उष्ट्रनिषदनम्
uṣṭraniṣadanam
|
उष्ट्रनिषदने
uṣṭraniṣadane
|
उष्ट्रनिषदनानि
uṣṭraniṣadanāni
|
Instrumental |
उष्ट्रनिषदनेन
uṣṭraniṣadanena
|
उष्ट्रनिषदनाभ्याम्
uṣṭraniṣadanābhyām
|
उष्ट्रनिषदनैः
uṣṭraniṣadanaiḥ
|
Dativo |
उष्ट्रनिषदनाय
uṣṭraniṣadanāya
|
उष्ट्रनिषदनाभ्याम्
uṣṭraniṣadanābhyām
|
उष्ट्रनिषदनेभ्यः
uṣṭraniṣadanebhyaḥ
|
Ablativo |
उष्ट्रनिषदनात्
uṣṭraniṣadanāt
|
उष्ट्रनिषदनाभ्याम्
uṣṭraniṣadanābhyām
|
उष्ट्रनिषदनेभ्यः
uṣṭraniṣadanebhyaḥ
|
Genitivo |
उष्ट्रनिषदनस्य
uṣṭraniṣadanasya
|
उष्ट्रनिषदनयोः
uṣṭraniṣadanayoḥ
|
उष्ट्रनिषदनानाम्
uṣṭraniṣadanānām
|
Locativo |
उष्ट्रनिषदने
uṣṭraniṣadane
|
उष्ट्रनिषदनयोः
uṣṭraniṣadanayoḥ
|
उष्ट्रनिषदनेषु
uṣṭraniṣadaneṣu
|