| Singular | Dual | Plural |
Nominative |
उष्ट्रपादिका
uṣṭrapādikā
|
उष्ट्रपादिके
uṣṭrapādike
|
उष्ट्रपादिकाः
uṣṭrapādikāḥ
|
Vocative |
उष्ट्रपादिके
uṣṭrapādike
|
उष्ट्रपादिके
uṣṭrapādike
|
उष्ट्रपादिकाः
uṣṭrapādikāḥ
|
Accusative |
उष्ट्रपादिकाम्
uṣṭrapādikām
|
उष्ट्रपादिके
uṣṭrapādike
|
उष्ट्रपादिकाः
uṣṭrapādikāḥ
|
Instrumental |
उष्ट्रपादिकया
uṣṭrapādikayā
|
उष्ट्रपादिकाभ्याम्
uṣṭrapādikābhyām
|
उष्ट्रपादिकाभिः
uṣṭrapādikābhiḥ
|
Dative |
उष्ट्रपादिकायै
uṣṭrapādikāyai
|
उष्ट्रपादिकाभ्याम्
uṣṭrapādikābhyām
|
उष्ट्रपादिकाभ्यः
uṣṭrapādikābhyaḥ
|
Ablative |
उष्ट्रपादिकायाः
uṣṭrapādikāyāḥ
|
उष्ट्रपादिकाभ्याम्
uṣṭrapādikābhyām
|
उष्ट्रपादिकाभ्यः
uṣṭrapādikābhyaḥ
|
Genitive |
उष्ट्रपादिकायाः
uṣṭrapādikāyāḥ
|
उष्ट्रपादिकयोः
uṣṭrapādikayoḥ
|
उष्ट्रपादिकानाम्
uṣṭrapādikānām
|
Locative |
उष्ट्रपादिकायाम्
uṣṭrapādikāyām
|
उष्ट्रपादिकयोः
uṣṭrapādikayoḥ
|
उष्ट्रपादिकासु
uṣṭrapādikāsu
|