| Singular | Dual | Plural |
Nominativo |
उष्ट्रपादिका
uṣṭrapādikā
|
उष्ट्रपादिके
uṣṭrapādike
|
उष्ट्रपादिकाः
uṣṭrapādikāḥ
|
Vocativo |
उष्ट्रपादिके
uṣṭrapādike
|
उष्ट्रपादिके
uṣṭrapādike
|
उष्ट्रपादिकाः
uṣṭrapādikāḥ
|
Acusativo |
उष्ट्रपादिकाम्
uṣṭrapādikām
|
उष्ट्रपादिके
uṣṭrapādike
|
उष्ट्रपादिकाः
uṣṭrapādikāḥ
|
Instrumental |
उष्ट्रपादिकया
uṣṭrapādikayā
|
उष्ट्रपादिकाभ्याम्
uṣṭrapādikābhyām
|
उष्ट्रपादिकाभिः
uṣṭrapādikābhiḥ
|
Dativo |
उष्ट्रपादिकायै
uṣṭrapādikāyai
|
उष्ट्रपादिकाभ्याम्
uṣṭrapādikābhyām
|
उष्ट्रपादिकाभ्यः
uṣṭrapādikābhyaḥ
|
Ablativo |
उष्ट्रपादिकायाः
uṣṭrapādikāyāḥ
|
उष्ट्रपादिकाभ्याम्
uṣṭrapādikābhyām
|
उष्ट्रपादिकाभ्यः
uṣṭrapādikābhyaḥ
|
Genitivo |
उष्ट्रपादिकायाः
uṣṭrapādikāyāḥ
|
उष्ट्रपादिकयोः
uṣṭrapādikayoḥ
|
उष्ट्रपादिकानाम्
uṣṭrapādikānām
|
Locativo |
उष्ट्रपादिकायाम्
uṣṭrapādikāyām
|
उष्ट्रपादिकयोः
uṣṭrapādikayoḥ
|
उष्ट्रपादिकासु
uṣṭrapādikāsu
|