| Singular | Dual | Plural |
Nominative |
उष्ट्रपालः
uṣṭrapālaḥ
|
उष्ट्रपालौ
uṣṭrapālau
|
उष्ट्रपालाः
uṣṭrapālāḥ
|
Vocative |
उष्ट्रपाल
uṣṭrapāla
|
उष्ट्रपालौ
uṣṭrapālau
|
उष्ट्रपालाः
uṣṭrapālāḥ
|
Accusative |
उष्ट्रपालम्
uṣṭrapālam
|
उष्ट्रपालौ
uṣṭrapālau
|
उष्ट्रपालान्
uṣṭrapālān
|
Instrumental |
उष्ट्रपालेन
uṣṭrapālena
|
उष्ट्रपालाभ्याम्
uṣṭrapālābhyām
|
उष्ट्रपालैः
uṣṭrapālaiḥ
|
Dative |
उष्ट्रपालाय
uṣṭrapālāya
|
उष्ट्रपालाभ्याम्
uṣṭrapālābhyām
|
उष्ट्रपालेभ्यः
uṣṭrapālebhyaḥ
|
Ablative |
उष्ट्रपालात्
uṣṭrapālāt
|
उष्ट्रपालाभ्याम्
uṣṭrapālābhyām
|
उष्ट्रपालेभ्यः
uṣṭrapālebhyaḥ
|
Genitive |
उष्ट्रपालस्य
uṣṭrapālasya
|
उष्ट्रपालयोः
uṣṭrapālayoḥ
|
उष्ट्रपालानाम्
uṣṭrapālānām
|
Locative |
उष्ट्रपाले
uṣṭrapāle
|
उष्ट्रपालयोः
uṣṭrapālayoḥ
|
उष्ट्रपालेषु
uṣṭrapāleṣu
|