| Singular | Dual | Plural |
Nominativo |
उष्ट्रपालः
uṣṭrapālaḥ
|
उष्ट्रपालौ
uṣṭrapālau
|
उष्ट्रपालाः
uṣṭrapālāḥ
|
Vocativo |
उष्ट्रपाल
uṣṭrapāla
|
उष्ट्रपालौ
uṣṭrapālau
|
उष्ट्रपालाः
uṣṭrapālāḥ
|
Acusativo |
उष्ट्रपालम्
uṣṭrapālam
|
उष्ट्रपालौ
uṣṭrapālau
|
उष्ट्रपालान्
uṣṭrapālān
|
Instrumental |
उष्ट्रपालेन
uṣṭrapālena
|
उष्ट्रपालाभ्याम्
uṣṭrapālābhyām
|
उष्ट्रपालैः
uṣṭrapālaiḥ
|
Dativo |
उष्ट्रपालाय
uṣṭrapālāya
|
उष्ट्रपालाभ्याम्
uṣṭrapālābhyām
|
उष्ट्रपालेभ्यः
uṣṭrapālebhyaḥ
|
Ablativo |
उष्ट्रपालात्
uṣṭrapālāt
|
उष्ट्रपालाभ्याम्
uṣṭrapālābhyām
|
उष्ट्रपालेभ्यः
uṣṭrapālebhyaḥ
|
Genitivo |
उष्ट्रपालस्य
uṣṭrapālasya
|
उष्ट्रपालयोः
uṣṭrapālayoḥ
|
उष्ट्रपालानाम्
uṣṭrapālānām
|
Locativo |
उष्ट्रपाले
uṣṭrapāle
|
उष्ट्रपालयोः
uṣṭrapālayoḥ
|
उष्ट्रपालेषु
uṣṭrapāleṣu
|