Sanskrit tools

Sanskrit declension


Declension of उष्ट्रभक्षा uṣṭrabhakṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उष्ट्रभक्षा uṣṭrabhakṣā
उष्ट्रभक्षे uṣṭrabhakṣe
उष्ट्रभक्षाः uṣṭrabhakṣāḥ
Vocative उष्ट्रभक्षे uṣṭrabhakṣe
उष्ट्रभक्षे uṣṭrabhakṣe
उष्ट्रभक्षाः uṣṭrabhakṣāḥ
Accusative उष्ट्रभक्षाम् uṣṭrabhakṣām
उष्ट्रभक्षे uṣṭrabhakṣe
उष्ट्रभक्षाः uṣṭrabhakṣāḥ
Instrumental उष्ट्रभक्षया uṣṭrabhakṣayā
उष्ट्रभक्षाभ्याम् uṣṭrabhakṣābhyām
उष्ट्रभक्षाभिः uṣṭrabhakṣābhiḥ
Dative उष्ट्रभक्षायै uṣṭrabhakṣāyai
उष्ट्रभक्षाभ्याम् uṣṭrabhakṣābhyām
उष्ट्रभक्षाभ्यः uṣṭrabhakṣābhyaḥ
Ablative उष्ट्रभक्षायाः uṣṭrabhakṣāyāḥ
उष्ट्रभक्षाभ्याम् uṣṭrabhakṣābhyām
उष्ट्रभक्षाभ्यः uṣṭrabhakṣābhyaḥ
Genitive उष्ट्रभक्षायाः uṣṭrabhakṣāyāḥ
उष्ट्रभक्षयोः uṣṭrabhakṣayoḥ
उष्ट्रभक्षाणाम् uṣṭrabhakṣāṇām
Locative उष्ट्रभक्षायाम् uṣṭrabhakṣāyām
उष्ट्रभक्षयोः uṣṭrabhakṣayoḥ
उष्ट्रभक्षासु uṣṭrabhakṣāsu