| Singular | Dual | Plural |
Nominativo |
उष्ट्रभक्षा
uṣṭrabhakṣā
|
उष्ट्रभक्षे
uṣṭrabhakṣe
|
उष्ट्रभक्षाः
uṣṭrabhakṣāḥ
|
Vocativo |
उष्ट्रभक्षे
uṣṭrabhakṣe
|
उष्ट्रभक्षे
uṣṭrabhakṣe
|
उष्ट्रभक्षाः
uṣṭrabhakṣāḥ
|
Acusativo |
उष्ट्रभक्षाम्
uṣṭrabhakṣām
|
उष्ट्रभक्षे
uṣṭrabhakṣe
|
उष्ट्रभक्षाः
uṣṭrabhakṣāḥ
|
Instrumental |
उष्ट्रभक्षया
uṣṭrabhakṣayā
|
उष्ट्रभक्षाभ्याम्
uṣṭrabhakṣābhyām
|
उष्ट्रभक्षाभिः
uṣṭrabhakṣābhiḥ
|
Dativo |
उष्ट्रभक्षायै
uṣṭrabhakṣāyai
|
उष्ट्रभक्षाभ्याम्
uṣṭrabhakṣābhyām
|
उष्ट्रभक्षाभ्यः
uṣṭrabhakṣābhyaḥ
|
Ablativo |
उष्ट्रभक्षायाः
uṣṭrabhakṣāyāḥ
|
उष्ट्रभक्षाभ्याम्
uṣṭrabhakṣābhyām
|
उष्ट्रभक्षाभ्यः
uṣṭrabhakṣābhyaḥ
|
Genitivo |
उष्ट्रभक्षायाः
uṣṭrabhakṣāyāḥ
|
उष्ट्रभक्षयोः
uṣṭrabhakṣayoḥ
|
उष्ट्रभक्षाणाम्
uṣṭrabhakṣāṇām
|
Locativo |
उष्ट्रभक्षायाम्
uṣṭrabhakṣāyām
|
उष्ट्रभक्षयोः
uṣṭrabhakṣayoḥ
|
उष्ट्रभक्षासु
uṣṭrabhakṣāsu
|