Sanskrit tools

Sanskrit declension


Declension of उष्ट्रभक्षिका uṣṭrabhakṣikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उष्ट्रभक्षिका uṣṭrabhakṣikā
उष्ट्रभक्षिके uṣṭrabhakṣike
उष्ट्रभक्षिकाः uṣṭrabhakṣikāḥ
Vocative उष्ट्रभक्षिके uṣṭrabhakṣike
उष्ट्रभक्षिके uṣṭrabhakṣike
उष्ट्रभक्षिकाः uṣṭrabhakṣikāḥ
Accusative उष्ट्रभक्षिकाम् uṣṭrabhakṣikām
उष्ट्रभक्षिके uṣṭrabhakṣike
उष्ट्रभक्षिकाः uṣṭrabhakṣikāḥ
Instrumental उष्ट्रभक्षिकया uṣṭrabhakṣikayā
उष्ट्रभक्षिकाभ्याम् uṣṭrabhakṣikābhyām
उष्ट्रभक्षिकाभिः uṣṭrabhakṣikābhiḥ
Dative उष्ट्रभक्षिकायै uṣṭrabhakṣikāyai
उष्ट्रभक्षिकाभ्याम् uṣṭrabhakṣikābhyām
उष्ट्रभक्षिकाभ्यः uṣṭrabhakṣikābhyaḥ
Ablative उष्ट्रभक्षिकायाः uṣṭrabhakṣikāyāḥ
उष्ट्रभक्षिकाभ्याम् uṣṭrabhakṣikābhyām
उष्ट्रभक्षिकाभ्यः uṣṭrabhakṣikābhyaḥ
Genitive उष्ट्रभक्षिकायाः uṣṭrabhakṣikāyāḥ
उष्ट्रभक्षिकयोः uṣṭrabhakṣikayoḥ
उष्ट्रभक्षिकाणाम् uṣṭrabhakṣikāṇām
Locative उष्ट्रभक्षिकायाम् uṣṭrabhakṣikāyām
उष्ट्रभक्षिकयोः uṣṭrabhakṣikayoḥ
उष्ट्रभक्षिकासु uṣṭrabhakṣikāsu