| Singular | Dual | Plural |
Nominativo |
उष्ट्रभक्षिका
uṣṭrabhakṣikā
|
उष्ट्रभक्षिके
uṣṭrabhakṣike
|
उष्ट्रभक्षिकाः
uṣṭrabhakṣikāḥ
|
Vocativo |
उष्ट्रभक्षिके
uṣṭrabhakṣike
|
उष्ट्रभक्षिके
uṣṭrabhakṣike
|
उष्ट्रभक्षिकाः
uṣṭrabhakṣikāḥ
|
Acusativo |
उष्ट्रभक्षिकाम्
uṣṭrabhakṣikām
|
उष्ट्रभक्षिके
uṣṭrabhakṣike
|
उष्ट्रभक्षिकाः
uṣṭrabhakṣikāḥ
|
Instrumental |
उष्ट्रभक्षिकया
uṣṭrabhakṣikayā
|
उष्ट्रभक्षिकाभ्याम्
uṣṭrabhakṣikābhyām
|
उष्ट्रभक्षिकाभिः
uṣṭrabhakṣikābhiḥ
|
Dativo |
उष्ट्रभक्षिकायै
uṣṭrabhakṣikāyai
|
उष्ट्रभक्षिकाभ्याम्
uṣṭrabhakṣikābhyām
|
उष्ट्रभक्षिकाभ्यः
uṣṭrabhakṣikābhyaḥ
|
Ablativo |
उष्ट्रभक्षिकायाः
uṣṭrabhakṣikāyāḥ
|
उष्ट्रभक्षिकाभ्याम्
uṣṭrabhakṣikābhyām
|
उष्ट्रभक्षिकाभ्यः
uṣṭrabhakṣikābhyaḥ
|
Genitivo |
उष्ट्रभक्षिकायाः
uṣṭrabhakṣikāyāḥ
|
उष्ट्रभक्षिकयोः
uṣṭrabhakṣikayoḥ
|
उष्ट्रभक्षिकाणाम्
uṣṭrabhakṣikāṇām
|
Locativo |
उष्ट्रभक्षिकायाम्
uṣṭrabhakṣikāyām
|
उष्ट्रभक्षिकयोः
uṣṭrabhakṣikayoḥ
|
उष्ट्रभक्षिकासु
uṣṭrabhakṣikāsu
|