Singular | Dual | Plural | |
Nominative |
उष्ट्रसादि
uṣṭrasādi |
उष्ट्रसादिनी
uṣṭrasādinī |
उष्ट्रसादीनि
uṣṭrasādīni |
Vocative |
उष्ट्रसादे
uṣṭrasāde उष्ट्रसादि uṣṭrasādi |
उष्ट्रसादिनी
uṣṭrasādinī |
उष्ट्रसादीनि
uṣṭrasādīni |
Accusative |
उष्ट्रसादि
uṣṭrasādi |
उष्ट्रसादिनी
uṣṭrasādinī |
उष्ट्रसादीनि
uṣṭrasādīni |
Instrumental |
उष्ट्रसादिना
uṣṭrasādinā |
उष्ट्रसादिभ्याम्
uṣṭrasādibhyām |
उष्ट्रसादिभिः
uṣṭrasādibhiḥ |
Dative |
उष्ट्रसादिने
uṣṭrasādine |
उष्ट्रसादिभ्याम्
uṣṭrasādibhyām |
उष्ट्रसादिभ्यः
uṣṭrasādibhyaḥ |
Ablative |
उष्ट्रसादिनः
uṣṭrasādinaḥ |
उष्ट्रसादिभ्याम्
uṣṭrasādibhyām |
उष्ट्रसादिभ्यः
uṣṭrasādibhyaḥ |
Genitive |
उष्ट्रसादिनः
uṣṭrasādinaḥ |
उष्ट्रसादिनोः
uṣṭrasādinoḥ |
उष्ट्रसादीनाम्
uṣṭrasādīnām |
Locative |
उष्ट्रसादिनि
uṣṭrasādini |
उष्ट्रसादिनोः
uṣṭrasādinoḥ |
उष्ट्रसादिषु
uṣṭrasādiṣu |