Singular | Dual | Plural | |
Nominativo |
उष्ट्रसादि
uṣṭrasādi |
उष्ट्रसादिनी
uṣṭrasādinī |
उष्ट्रसादीनि
uṣṭrasādīni |
Vocativo |
उष्ट्रसादे
uṣṭrasāde उष्ट्रसादि uṣṭrasādi |
उष्ट्रसादिनी
uṣṭrasādinī |
उष्ट्रसादीनि
uṣṭrasādīni |
Acusativo |
उष्ट्रसादि
uṣṭrasādi |
उष्ट्रसादिनी
uṣṭrasādinī |
उष्ट्रसादीनि
uṣṭrasādīni |
Instrumental |
उष्ट्रसादिना
uṣṭrasādinā |
उष्ट्रसादिभ्याम्
uṣṭrasādibhyām |
उष्ट्रसादिभिः
uṣṭrasādibhiḥ |
Dativo |
उष्ट्रसादिने
uṣṭrasādine |
उष्ट्रसादिभ्याम्
uṣṭrasādibhyām |
उष्ट्रसादिभ्यः
uṣṭrasādibhyaḥ |
Ablativo |
उष्ट्रसादिनः
uṣṭrasādinaḥ |
उष्ट्रसादिभ्याम्
uṣṭrasādibhyām |
उष्ट्रसादिभ्यः
uṣṭrasādibhyaḥ |
Genitivo |
उष्ट्रसादिनः
uṣṭrasādinaḥ |
उष्ट्रसादिनोः
uṣṭrasādinoḥ |
उष्ट्रसादीनाम्
uṣṭrasādīnām |
Locativo |
उष्ट्रसादिनि
uṣṭrasādini |
उष्ट्रसादिनोः
uṣṭrasādinoḥ |
उष्ट्रसादिषु
uṣṭrasādiṣu |