Sanskrit tools

Sanskrit declension


Declension of उष्ट्राक्ष uṣṭrākṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उष्ट्राक्षः uṣṭrākṣaḥ
उष्ट्राक्षौ uṣṭrākṣau
उष्ट्राक्षाः uṣṭrākṣāḥ
Vocative उष्ट्राक्ष uṣṭrākṣa
उष्ट्राक्षौ uṣṭrākṣau
उष्ट्राक्षाः uṣṭrākṣāḥ
Accusative उष्ट्राक्षम् uṣṭrākṣam
उष्ट्राक्षौ uṣṭrākṣau
उष्ट्राक्षान् uṣṭrākṣān
Instrumental उष्ट्राक्षेण uṣṭrākṣeṇa
उष्ट्राक्षाभ्याम् uṣṭrākṣābhyām
उष्ट्राक्षैः uṣṭrākṣaiḥ
Dative उष्ट्राक्षाय uṣṭrākṣāya
उष्ट्राक्षाभ्याम् uṣṭrākṣābhyām
उष्ट्राक्षेभ्यः uṣṭrākṣebhyaḥ
Ablative उष्ट्राक्षात् uṣṭrākṣāt
उष्ट्राक्षाभ्याम् uṣṭrākṣābhyām
उष्ट्राक्षेभ्यः uṣṭrākṣebhyaḥ
Genitive उष्ट्राक्षस्य uṣṭrākṣasya
उष्ट्राक्षयोः uṣṭrākṣayoḥ
उष्ट्राक्षाणाम् uṣṭrākṣāṇām
Locative उष्ट्राक्षे uṣṭrākṣe
उष्ट्राक्षयोः uṣṭrākṣayoḥ
उष्ट्राक्षेषु uṣṭrākṣeṣu