| Singular | Dual | Plural |
Nominativo |
उष्ट्राक्षः
uṣṭrākṣaḥ
|
उष्ट्राक्षौ
uṣṭrākṣau
|
उष्ट्राक्षाः
uṣṭrākṣāḥ
|
Vocativo |
उष्ट्राक्ष
uṣṭrākṣa
|
उष्ट्राक्षौ
uṣṭrākṣau
|
उष्ट्राक्षाः
uṣṭrākṣāḥ
|
Acusativo |
उष्ट्राक्षम्
uṣṭrākṣam
|
उष्ट्राक्षौ
uṣṭrākṣau
|
उष्ट्राक्षान्
uṣṭrākṣān
|
Instrumental |
उष्ट्राक्षेण
uṣṭrākṣeṇa
|
उष्ट्राक्षाभ्याम्
uṣṭrākṣābhyām
|
उष्ट्राक्षैः
uṣṭrākṣaiḥ
|
Dativo |
उष्ट्राक्षाय
uṣṭrākṣāya
|
उष्ट्राक्षाभ्याम्
uṣṭrākṣābhyām
|
उष्ट्राक्षेभ्यः
uṣṭrākṣebhyaḥ
|
Ablativo |
उष्ट्राक्षात्
uṣṭrākṣāt
|
उष्ट्राक्षाभ्याम्
uṣṭrākṣābhyām
|
उष्ट्राक्षेभ्यः
uṣṭrākṣebhyaḥ
|
Genitivo |
उष्ट्राक्षस्य
uṣṭrākṣasya
|
उष्ट्राक्षयोः
uṣṭrākṣayoḥ
|
उष्ट्राक्षाणाम्
uṣṭrākṣāṇām
|
Locativo |
उष्ट्राक्षे
uṣṭrākṣe
|
उष्ट्राक्षयोः
uṣṭrākṣayoḥ
|
उष्ट्राक्षेषु
uṣṭrākṣeṣu
|