| Singular | Dual | Plural |
Nominative |
ऊर्णावती
ūrṇāvatī
|
ऊर्णावत्यौ
ūrṇāvatyau
|
ऊर्णावत्यः
ūrṇāvatyaḥ
|
Vocative |
ऊर्णावति
ūrṇāvati
|
ऊर्णावत्यौ
ūrṇāvatyau
|
ऊर्णावत्यः
ūrṇāvatyaḥ
|
Accusative |
ऊर्णावतीम्
ūrṇāvatīm
|
ऊर्णावत्यौ
ūrṇāvatyau
|
ऊर्णावतीः
ūrṇāvatīḥ
|
Instrumental |
ऊर्णावत्या
ūrṇāvatyā
|
ऊर्णावतीभ्याम्
ūrṇāvatībhyām
|
ऊर्णावतीभिः
ūrṇāvatībhiḥ
|
Dative |
ऊर्णावत्यै
ūrṇāvatyai
|
ऊर्णावतीभ्याम्
ūrṇāvatībhyām
|
ऊर्णावतीभ्यः
ūrṇāvatībhyaḥ
|
Ablative |
ऊर्णावत्याः
ūrṇāvatyāḥ
|
ऊर्णावतीभ्याम्
ūrṇāvatībhyām
|
ऊर्णावतीभ्यः
ūrṇāvatībhyaḥ
|
Genitive |
ऊर्णावत्याः
ūrṇāvatyāḥ
|
ऊर्णावत्योः
ūrṇāvatyoḥ
|
ऊर्णावतीनाम्
ūrṇāvatīnām
|
Locative |
ऊर्णावत्याम्
ūrṇāvatyām
|
ऊर्णावत्योः
ūrṇāvatyoḥ
|
ऊर्णावतीषु
ūrṇāvatīṣu
|