Sanskrit tools

Sanskrit declension


Declension of अकृतबुद्धित्व akṛtabuddhitva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकृतबुद्धित्वम् akṛtabuddhitvam
अकृतबुद्धित्वे akṛtabuddhitve
अकृतबुद्धित्वानि akṛtabuddhitvāni
Vocative अकृतबुद्धित्व akṛtabuddhitva
अकृतबुद्धित्वे akṛtabuddhitve
अकृतबुद्धित्वानि akṛtabuddhitvāni
Accusative अकृतबुद्धित्वम् akṛtabuddhitvam
अकृतबुद्धित्वे akṛtabuddhitve
अकृतबुद्धित्वानि akṛtabuddhitvāni
Instrumental अकृतबुद्धित्वेन akṛtabuddhitvena
अकृतबुद्धित्वाभ्याम् akṛtabuddhitvābhyām
अकृतबुद्धित्वैः akṛtabuddhitvaiḥ
Dative अकृतबुद्धित्वाय akṛtabuddhitvāya
अकृतबुद्धित्वाभ्याम् akṛtabuddhitvābhyām
अकृतबुद्धित्वेभ्यः akṛtabuddhitvebhyaḥ
Ablative अकृतबुद्धित्वात् akṛtabuddhitvāt
अकृतबुद्धित्वाभ्याम् akṛtabuddhitvābhyām
अकृतबुद्धित्वेभ्यः akṛtabuddhitvebhyaḥ
Genitive अकृतबुद्धित्वस्य akṛtabuddhitvasya
अकृतबुद्धित्वयोः akṛtabuddhitvayoḥ
अकृतबुद्धित्वानाम् akṛtabuddhitvānām
Locative अकृतबुद्धित्वे akṛtabuddhitve
अकृतबुद्धित्वयोः akṛtabuddhitvayoḥ
अकृतबुद्धित्वेषु akṛtabuddhitveṣu