| Singular | Dual | Plural |
Nominative |
अकृतबुद्धित्वम्
akṛtabuddhitvam
|
अकृतबुद्धित्वे
akṛtabuddhitve
|
अकृतबुद्धित्वानि
akṛtabuddhitvāni
|
Vocative |
अकृतबुद्धित्व
akṛtabuddhitva
|
अकृतबुद्धित्वे
akṛtabuddhitve
|
अकृतबुद्धित्वानि
akṛtabuddhitvāni
|
Accusative |
अकृतबुद्धित्वम्
akṛtabuddhitvam
|
अकृतबुद्धित्वे
akṛtabuddhitve
|
अकृतबुद्धित्वानि
akṛtabuddhitvāni
|
Instrumental |
अकृतबुद्धित्वेन
akṛtabuddhitvena
|
अकृतबुद्धित्वाभ्याम्
akṛtabuddhitvābhyām
|
अकृतबुद्धित्वैः
akṛtabuddhitvaiḥ
|
Dative |
अकृतबुद्धित्वाय
akṛtabuddhitvāya
|
अकृतबुद्धित्वाभ्याम्
akṛtabuddhitvābhyām
|
अकृतबुद्धित्वेभ्यः
akṛtabuddhitvebhyaḥ
|
Ablative |
अकृतबुद्धित्वात्
akṛtabuddhitvāt
|
अकृतबुद्धित्वाभ्याम्
akṛtabuddhitvābhyām
|
अकृतबुद्धित्वेभ्यः
akṛtabuddhitvebhyaḥ
|
Genitive |
अकृतबुद्धित्वस्य
akṛtabuddhitvasya
|
अकृतबुद्धित्वयोः
akṛtabuddhitvayoḥ
|
अकृतबुद्धित्वानाम्
akṛtabuddhitvānām
|
Locative |
अकृतबुद्धित्वे
akṛtabuddhitve
|
अकृतबुद्धित्वयोः
akṛtabuddhitvayoḥ
|
अकृतबुद्धित्वेषु
akṛtabuddhitveṣu
|