| Singular | Dual | Plural |
Nominativo |
अकृतबुद्धित्वम्
akṛtabuddhitvam
|
अकृतबुद्धित्वे
akṛtabuddhitve
|
अकृतबुद्धित्वानि
akṛtabuddhitvāni
|
Vocativo |
अकृतबुद्धित्व
akṛtabuddhitva
|
अकृतबुद्धित्वे
akṛtabuddhitve
|
अकृतबुद्धित्वानि
akṛtabuddhitvāni
|
Acusativo |
अकृतबुद्धित्वम्
akṛtabuddhitvam
|
अकृतबुद्धित्वे
akṛtabuddhitve
|
अकृतबुद्धित्वानि
akṛtabuddhitvāni
|
Instrumental |
अकृतबुद्धित्वेन
akṛtabuddhitvena
|
अकृतबुद्धित्वाभ्याम्
akṛtabuddhitvābhyām
|
अकृतबुद्धित्वैः
akṛtabuddhitvaiḥ
|
Dativo |
अकृतबुद्धित्वाय
akṛtabuddhitvāya
|
अकृतबुद्धित्वाभ्याम्
akṛtabuddhitvābhyām
|
अकृतबुद्धित्वेभ्यः
akṛtabuddhitvebhyaḥ
|
Ablativo |
अकृतबुद्धित्वात्
akṛtabuddhitvāt
|
अकृतबुद्धित्वाभ्याम्
akṛtabuddhitvābhyām
|
अकृतबुद्धित्वेभ्यः
akṛtabuddhitvebhyaḥ
|
Genitivo |
अकृतबुद्धित्वस्य
akṛtabuddhitvasya
|
अकृतबुद्धित्वयोः
akṛtabuddhitvayoḥ
|
अकृतबुद्धित्वानाम्
akṛtabuddhitvānām
|
Locativo |
अकृतबुद्धित्वे
akṛtabuddhitve
|
अकृतबुद्धित्वयोः
akṛtabuddhitvayoḥ
|
अकृतबुद्धित्वेषु
akṛtabuddhitveṣu
|