| Singular | Dual | Plural |
Nominative |
ऊर्ध्वकर्णा
ūrdhvakarṇā
|
ऊर्ध्वकर्णे
ūrdhvakarṇe
|
ऊर्ध्वकर्णाः
ūrdhvakarṇāḥ
|
Vocative |
ऊर्ध्वकर्णे
ūrdhvakarṇe
|
ऊर्ध्वकर्णे
ūrdhvakarṇe
|
ऊर्ध्वकर्णाः
ūrdhvakarṇāḥ
|
Accusative |
ऊर्ध्वकर्णाम्
ūrdhvakarṇām
|
ऊर्ध्वकर्णे
ūrdhvakarṇe
|
ऊर्ध्वकर्णाः
ūrdhvakarṇāḥ
|
Instrumental |
ऊर्ध्वकर्णया
ūrdhvakarṇayā
|
ऊर्ध्वकर्णाभ्याम्
ūrdhvakarṇābhyām
|
ऊर्ध्वकर्णाभिः
ūrdhvakarṇābhiḥ
|
Dative |
ऊर्ध्वकर्णायै
ūrdhvakarṇāyai
|
ऊर्ध्वकर्णाभ्याम्
ūrdhvakarṇābhyām
|
ऊर्ध्वकर्णाभ्यः
ūrdhvakarṇābhyaḥ
|
Ablative |
ऊर्ध्वकर्णायाः
ūrdhvakarṇāyāḥ
|
ऊर्ध्वकर्णाभ्याम्
ūrdhvakarṇābhyām
|
ऊर्ध्वकर्णाभ्यः
ūrdhvakarṇābhyaḥ
|
Genitive |
ऊर्ध्वकर्णायाः
ūrdhvakarṇāyāḥ
|
ऊर्ध्वकर्णयोः
ūrdhvakarṇayoḥ
|
ऊर्ध्वकर्णानाम्
ūrdhvakarṇānām
|
Locative |
ऊर्ध्वकर्णायाम्
ūrdhvakarṇāyām
|
ऊर्ध्वकर्णयोः
ūrdhvakarṇayoḥ
|
ऊर्ध्वकर्णासु
ūrdhvakarṇāsu
|