| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वकर्णा
ūrdhvakarṇā
|
ऊर्ध्वकर्णे
ūrdhvakarṇe
|
ऊर्ध्वकर्णाः
ūrdhvakarṇāḥ
|
Vocativo |
ऊर्ध्वकर्णे
ūrdhvakarṇe
|
ऊर्ध्वकर्णे
ūrdhvakarṇe
|
ऊर्ध्वकर्णाः
ūrdhvakarṇāḥ
|
Acusativo |
ऊर्ध्वकर्णाम्
ūrdhvakarṇām
|
ऊर्ध्वकर्णे
ūrdhvakarṇe
|
ऊर्ध्वकर्णाः
ūrdhvakarṇāḥ
|
Instrumental |
ऊर्ध्वकर्णया
ūrdhvakarṇayā
|
ऊर्ध्वकर्णाभ्याम्
ūrdhvakarṇābhyām
|
ऊर्ध्वकर्णाभिः
ūrdhvakarṇābhiḥ
|
Dativo |
ऊर्ध्वकर्णायै
ūrdhvakarṇāyai
|
ऊर्ध्वकर्णाभ्याम्
ūrdhvakarṇābhyām
|
ऊर्ध्वकर्णाभ्यः
ūrdhvakarṇābhyaḥ
|
Ablativo |
ऊर्ध्वकर्णायाः
ūrdhvakarṇāyāḥ
|
ऊर्ध्वकर्णाभ्याम्
ūrdhvakarṇābhyām
|
ऊर्ध्वकर्णाभ्यः
ūrdhvakarṇābhyaḥ
|
Genitivo |
ऊर्ध्वकर्णायाः
ūrdhvakarṇāyāḥ
|
ऊर्ध्वकर्णयोः
ūrdhvakarṇayoḥ
|
ऊर्ध्वकर्णानाम्
ūrdhvakarṇānām
|
Locativo |
ऊर्ध्वकर्णायाम्
ūrdhvakarṇāyām
|
ऊर्ध्वकर्णयोः
ūrdhvakarṇayoḥ
|
ऊर्ध्वकर्णासु
ūrdhvakarṇāsu
|