Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वकृशना ūrdhvakṛśanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वकृशना ūrdhvakṛśanā
ऊर्ध्वकृशने ūrdhvakṛśane
ऊर्ध्वकृशनाः ūrdhvakṛśanāḥ
Vocative ऊर्ध्वकृशने ūrdhvakṛśane
ऊर्ध्वकृशने ūrdhvakṛśane
ऊर्ध्वकृशनाः ūrdhvakṛśanāḥ
Accusative ऊर्ध्वकृशनाम् ūrdhvakṛśanām
ऊर्ध्वकृशने ūrdhvakṛśane
ऊर्ध्वकृशनाः ūrdhvakṛśanāḥ
Instrumental ऊर्ध्वकृशनया ūrdhvakṛśanayā
ऊर्ध्वकृशनाभ्याम् ūrdhvakṛśanābhyām
ऊर्ध्वकृशनाभिः ūrdhvakṛśanābhiḥ
Dative ऊर्ध्वकृशनायै ūrdhvakṛśanāyai
ऊर्ध्वकृशनाभ्याम् ūrdhvakṛśanābhyām
ऊर्ध्वकृशनाभ्यः ūrdhvakṛśanābhyaḥ
Ablative ऊर्ध्वकृशनायाः ūrdhvakṛśanāyāḥ
ऊर्ध्वकृशनाभ्याम् ūrdhvakṛśanābhyām
ऊर्ध्वकृशनाभ्यः ūrdhvakṛśanābhyaḥ
Genitive ऊर्ध्वकृशनायाः ūrdhvakṛśanāyāḥ
ऊर्ध्वकृशनयोः ūrdhvakṛśanayoḥ
ऊर्ध्वकृशनानाम् ūrdhvakṛśanānām
Locative ऊर्ध्वकृशनायाम् ūrdhvakṛśanāyām
ऊर्ध्वकृशनयोः ūrdhvakṛśanayoḥ
ऊर्ध्वकृशनासु ūrdhvakṛśanāsu