| Singular | Dual | Plural |
Nominative |
ऊर्ध्वकृशना
ūrdhvakṛśanā
|
ऊर्ध्वकृशने
ūrdhvakṛśane
|
ऊर्ध्वकृशनाः
ūrdhvakṛśanāḥ
|
Vocative |
ऊर्ध्वकृशने
ūrdhvakṛśane
|
ऊर्ध्वकृशने
ūrdhvakṛśane
|
ऊर्ध्वकृशनाः
ūrdhvakṛśanāḥ
|
Accusative |
ऊर्ध्वकृशनाम्
ūrdhvakṛśanām
|
ऊर्ध्वकृशने
ūrdhvakṛśane
|
ऊर्ध्वकृशनाः
ūrdhvakṛśanāḥ
|
Instrumental |
ऊर्ध्वकृशनया
ūrdhvakṛśanayā
|
ऊर्ध्वकृशनाभ्याम्
ūrdhvakṛśanābhyām
|
ऊर्ध्वकृशनाभिः
ūrdhvakṛśanābhiḥ
|
Dative |
ऊर्ध्वकृशनायै
ūrdhvakṛśanāyai
|
ऊर्ध्वकृशनाभ्याम्
ūrdhvakṛśanābhyām
|
ऊर्ध्वकृशनाभ्यः
ūrdhvakṛśanābhyaḥ
|
Ablative |
ऊर्ध्वकृशनायाः
ūrdhvakṛśanāyāḥ
|
ऊर्ध्वकृशनाभ्याम्
ūrdhvakṛśanābhyām
|
ऊर्ध्वकृशनाभ्यः
ūrdhvakṛśanābhyaḥ
|
Genitive |
ऊर्ध्वकृशनायाः
ūrdhvakṛśanāyāḥ
|
ऊर्ध्वकृशनयोः
ūrdhvakṛśanayoḥ
|
ऊर्ध्वकृशनानाम्
ūrdhvakṛśanānām
|
Locative |
ऊर्ध्वकृशनायाम्
ūrdhvakṛśanāyām
|
ऊर्ध्वकृशनयोः
ūrdhvakṛśanayoḥ
|
ऊर्ध्वकृशनासु
ūrdhvakṛśanāsu
|