| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वकृशना
ūrdhvakṛśanā
|
ऊर्ध्वकृशने
ūrdhvakṛśane
|
ऊर्ध्वकृशनाः
ūrdhvakṛśanāḥ
|
Vocativo |
ऊर्ध्वकृशने
ūrdhvakṛśane
|
ऊर्ध्वकृशने
ūrdhvakṛśane
|
ऊर्ध्वकृशनाः
ūrdhvakṛśanāḥ
|
Acusativo |
ऊर्ध्वकृशनाम्
ūrdhvakṛśanām
|
ऊर्ध्वकृशने
ūrdhvakṛśane
|
ऊर्ध्वकृशनाः
ūrdhvakṛśanāḥ
|
Instrumental |
ऊर्ध्वकृशनया
ūrdhvakṛśanayā
|
ऊर्ध्वकृशनाभ्याम्
ūrdhvakṛśanābhyām
|
ऊर्ध्वकृशनाभिः
ūrdhvakṛśanābhiḥ
|
Dativo |
ऊर्ध्वकृशनायै
ūrdhvakṛśanāyai
|
ऊर्ध्वकृशनाभ्याम्
ūrdhvakṛśanābhyām
|
ऊर्ध्वकृशनाभ्यः
ūrdhvakṛśanābhyaḥ
|
Ablativo |
ऊर्ध्वकृशनायाः
ūrdhvakṛśanāyāḥ
|
ऊर्ध्वकृशनाभ्याम्
ūrdhvakṛśanābhyām
|
ऊर्ध्वकृशनाभ्यः
ūrdhvakṛśanābhyaḥ
|
Genitivo |
ऊर्ध्वकृशनायाः
ūrdhvakṛśanāyāḥ
|
ऊर्ध्वकृशनयोः
ūrdhvakṛśanayoḥ
|
ऊर्ध्वकृशनानाम्
ūrdhvakṛśanānām
|
Locativo |
ऊर्ध्वकृशनायाम्
ūrdhvakṛśanāyām
|
ऊर्ध्वकृशनयोः
ūrdhvakṛśanayoḥ
|
ऊर्ध्वकृशनासु
ūrdhvakṛśanāsu
|