| Singular | Dual | Plural |
Nominative |
ऊर्ध्वगात्मा
ūrdhvagātmā
|
ऊर्ध्वगात्मानौ
ūrdhvagātmānau
|
ऊर्ध्वगात्मानः
ūrdhvagātmānaḥ
|
Vocative |
ऊर्ध्वगात्मन्
ūrdhvagātman
|
ऊर्ध्वगात्मानौ
ūrdhvagātmānau
|
ऊर्ध्वगात्मानः
ūrdhvagātmānaḥ
|
Accusative |
ऊर्ध्वगात्मानम्
ūrdhvagātmānam
|
ऊर्ध्वगात्मानौ
ūrdhvagātmānau
|
ऊर्ध्वगात्मनः
ūrdhvagātmanaḥ
|
Instrumental |
ऊर्ध्वगात्मना
ūrdhvagātmanā
|
ऊर्ध्वगात्मभ्याम्
ūrdhvagātmabhyām
|
ऊर्ध्वगात्मभिः
ūrdhvagātmabhiḥ
|
Dative |
ऊर्ध्वगात्मने
ūrdhvagātmane
|
ऊर्ध्वगात्मभ्याम्
ūrdhvagātmabhyām
|
ऊर्ध्वगात्मभ्यः
ūrdhvagātmabhyaḥ
|
Ablative |
ऊर्ध्वगात्मनः
ūrdhvagātmanaḥ
|
ऊर्ध्वगात्मभ्याम्
ūrdhvagātmabhyām
|
ऊर्ध्वगात्मभ्यः
ūrdhvagātmabhyaḥ
|
Genitive |
ऊर्ध्वगात्मनः
ūrdhvagātmanaḥ
|
ऊर्ध्वगात्मनोः
ūrdhvagātmanoḥ
|
ऊर्ध्वगात्मनाम्
ūrdhvagātmanām
|
Locative |
ऊर्ध्वगात्मनि
ūrdhvagātmani
|
ऊर्ध्वगात्मनोः
ūrdhvagātmanoḥ
|
ऊर्ध्वगात्मसु
ūrdhvagātmasu
|