Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वगात्मन् ūrdhvagātman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative ऊर्ध्वगात्मा ūrdhvagātmā
ऊर्ध्वगात्मानौ ūrdhvagātmānau
ऊर्ध्वगात्मानः ūrdhvagātmānaḥ
Vocative ऊर्ध्वगात्मन् ūrdhvagātman
ऊर्ध्वगात्मानौ ūrdhvagātmānau
ऊर्ध्वगात्मानः ūrdhvagātmānaḥ
Accusative ऊर्ध्वगात्मानम् ūrdhvagātmānam
ऊर्ध्वगात्मानौ ūrdhvagātmānau
ऊर्ध्वगात्मनः ūrdhvagātmanaḥ
Instrumental ऊर्ध्वगात्मना ūrdhvagātmanā
ऊर्ध्वगात्मभ्याम् ūrdhvagātmabhyām
ऊर्ध्वगात्मभिः ūrdhvagātmabhiḥ
Dative ऊर्ध्वगात्मने ūrdhvagātmane
ऊर्ध्वगात्मभ्याम् ūrdhvagātmabhyām
ऊर्ध्वगात्मभ्यः ūrdhvagātmabhyaḥ
Ablative ऊर्ध्वगात्मनः ūrdhvagātmanaḥ
ऊर्ध्वगात्मभ्याम् ūrdhvagātmabhyām
ऊर्ध्वगात्मभ्यः ūrdhvagātmabhyaḥ
Genitive ऊर्ध्वगात्मनः ūrdhvagātmanaḥ
ऊर्ध्वगात्मनोः ūrdhvagātmanoḥ
ऊर्ध्वगात्मनाम् ūrdhvagātmanām
Locative ऊर्ध्वगात्मनि ūrdhvagātmani
ऊर्ध्वगात्मनोः ūrdhvagātmanoḥ
ऊर्ध्वगात्मसु ūrdhvagātmasu