Herramientas de sánscrito

Declinación del sánscrito


Declinación de ऊर्ध्वगात्मन् ūrdhvagātman, m.

Referencia(s) (en inglés): Müller p. 87, §192 - .
SingularDualPlural
Nominativo ऊर्ध्वगात्मा ūrdhvagātmā
ऊर्ध्वगात्मानौ ūrdhvagātmānau
ऊर्ध्वगात्मानः ūrdhvagātmānaḥ
Vocativo ऊर्ध्वगात्मन् ūrdhvagātman
ऊर्ध्वगात्मानौ ūrdhvagātmānau
ऊर्ध्वगात्मानः ūrdhvagātmānaḥ
Acusativo ऊर्ध्वगात्मानम् ūrdhvagātmānam
ऊर्ध्वगात्मानौ ūrdhvagātmānau
ऊर्ध्वगात्मनः ūrdhvagātmanaḥ
Instrumental ऊर्ध्वगात्मना ūrdhvagātmanā
ऊर्ध्वगात्मभ्याम् ūrdhvagātmabhyām
ऊर्ध्वगात्मभिः ūrdhvagātmabhiḥ
Dativo ऊर्ध्वगात्मने ūrdhvagātmane
ऊर्ध्वगात्मभ्याम् ūrdhvagātmabhyām
ऊर्ध्वगात्मभ्यः ūrdhvagātmabhyaḥ
Ablativo ऊर्ध्वगात्मनः ūrdhvagātmanaḥ
ऊर्ध्वगात्मभ्याम् ūrdhvagātmabhyām
ऊर्ध्वगात्मभ्यः ūrdhvagātmabhyaḥ
Genitivo ऊर्ध्वगात्मनः ūrdhvagātmanaḥ
ऊर्ध्वगात्मनोः ūrdhvagātmanoḥ
ऊर्ध्वगात्मनाम् ūrdhvagātmanām
Locativo ऊर्ध्वगात्मनि ūrdhvagātmani
ऊर्ध्वगात्मनोः ūrdhvagātmanoḥ
ऊर्ध्वगात्मसु ūrdhvagātmasu