| Singular | Dual | Plural |
Nominative |
ऊर्ध्वगमनम्
ūrdhvagamanam
|
ऊर्ध्वगमने
ūrdhvagamane
|
ऊर्ध्वगमनानि
ūrdhvagamanāni
|
Vocative |
ऊर्ध्वगमन
ūrdhvagamana
|
ऊर्ध्वगमने
ūrdhvagamane
|
ऊर्ध्वगमनानि
ūrdhvagamanāni
|
Accusative |
ऊर्ध्वगमनम्
ūrdhvagamanam
|
ऊर्ध्वगमने
ūrdhvagamane
|
ऊर्ध्वगमनानि
ūrdhvagamanāni
|
Instrumental |
ऊर्ध्वगमनेन
ūrdhvagamanena
|
ऊर्ध्वगमनाभ्याम्
ūrdhvagamanābhyām
|
ऊर्ध्वगमनैः
ūrdhvagamanaiḥ
|
Dative |
ऊर्ध्वगमनाय
ūrdhvagamanāya
|
ऊर्ध्वगमनाभ्याम्
ūrdhvagamanābhyām
|
ऊर्ध्वगमनेभ्यः
ūrdhvagamanebhyaḥ
|
Ablative |
ऊर्ध्वगमनात्
ūrdhvagamanāt
|
ऊर्ध्वगमनाभ्याम्
ūrdhvagamanābhyām
|
ऊर्ध्वगमनेभ्यः
ūrdhvagamanebhyaḥ
|
Genitive |
ऊर्ध्वगमनस्य
ūrdhvagamanasya
|
ऊर्ध्वगमनयोः
ūrdhvagamanayoḥ
|
ऊर्ध्वगमनानाम्
ūrdhvagamanānām
|
Locative |
ऊर्ध्वगमने
ūrdhvagamane
|
ऊर्ध्वगमनयोः
ūrdhvagamanayoḥ
|
ऊर्ध्वगमनेषु
ūrdhvagamaneṣu
|