Ferramentas de sânscrito

Declinação do sânscrito


Declinação de ऊर्ध्वगमन ūrdhvagamana, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ऊर्ध्वगमनम् ūrdhvagamanam
ऊर्ध्वगमने ūrdhvagamane
ऊर्ध्वगमनानि ūrdhvagamanāni
Vocativo ऊर्ध्वगमन ūrdhvagamana
ऊर्ध्वगमने ūrdhvagamane
ऊर्ध्वगमनानि ūrdhvagamanāni
Acusativo ऊर्ध्वगमनम् ūrdhvagamanam
ऊर्ध्वगमने ūrdhvagamane
ऊर्ध्वगमनानि ūrdhvagamanāni
Instrumental ऊर्ध्वगमनेन ūrdhvagamanena
ऊर्ध्वगमनाभ्याम् ūrdhvagamanābhyām
ऊर्ध्वगमनैः ūrdhvagamanaiḥ
Dativo ऊर्ध्वगमनाय ūrdhvagamanāya
ऊर्ध्वगमनाभ्याम् ūrdhvagamanābhyām
ऊर्ध्वगमनेभ्यः ūrdhvagamanebhyaḥ
Ablativo ऊर्ध्वगमनात् ūrdhvagamanāt
ऊर्ध्वगमनाभ्याम् ūrdhvagamanābhyām
ऊर्ध्वगमनेभ्यः ūrdhvagamanebhyaḥ
Genitivo ऊर्ध्वगमनस्य ūrdhvagamanasya
ऊर्ध्वगमनयोः ūrdhvagamanayoḥ
ऊर्ध्वगमनानाम् ūrdhvagamanānām
Locativo ऊर्ध्वगमने ūrdhvagamane
ऊर्ध्वगमनयोः ūrdhvagamanayoḥ
ऊर्ध्वगमनेषु ūrdhvagamaneṣu