Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वगमनवती ūrdhvagamanavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वगमनवती ūrdhvagamanavatī
ऊर्ध्वगमनवत्यौ ūrdhvagamanavatyau
ऊर्ध्वगमनवत्यः ūrdhvagamanavatyaḥ
Vocative ऊर्ध्वगमनवति ūrdhvagamanavati
ऊर्ध्वगमनवत्यौ ūrdhvagamanavatyau
ऊर्ध्वगमनवत्यः ūrdhvagamanavatyaḥ
Accusative ऊर्ध्वगमनवतीम् ūrdhvagamanavatīm
ऊर्ध्वगमनवत्यौ ūrdhvagamanavatyau
ऊर्ध्वगमनवतीः ūrdhvagamanavatīḥ
Instrumental ऊर्ध्वगमनवत्या ūrdhvagamanavatyā
ऊर्ध्वगमनवतीभ्याम् ūrdhvagamanavatībhyām
ऊर्ध्वगमनवतीभिः ūrdhvagamanavatībhiḥ
Dative ऊर्ध्वगमनवत्यै ūrdhvagamanavatyai
ऊर्ध्वगमनवतीभ्याम् ūrdhvagamanavatībhyām
ऊर्ध्वगमनवतीभ्यः ūrdhvagamanavatībhyaḥ
Ablative ऊर्ध्वगमनवत्याः ūrdhvagamanavatyāḥ
ऊर्ध्वगमनवतीभ्याम् ūrdhvagamanavatībhyām
ऊर्ध्वगमनवतीभ्यः ūrdhvagamanavatībhyaḥ
Genitive ऊर्ध्वगमनवत्याः ūrdhvagamanavatyāḥ
ऊर्ध्वगमनवत्योः ūrdhvagamanavatyoḥ
ऊर्ध्वगमनवतीनाम् ūrdhvagamanavatīnām
Locative ऊर्ध्वगमनवत्याम् ūrdhvagamanavatyām
ऊर्ध्वगमनवत्योः ūrdhvagamanavatyoḥ
ऊर्ध्वगमनवतीषु ūrdhvagamanavatīṣu