| Singular | Dual | Plural |
Nominative |
ऊर्ध्वगमनवती
ūrdhvagamanavatī
|
ऊर्ध्वगमनवत्यौ
ūrdhvagamanavatyau
|
ऊर्ध्वगमनवत्यः
ūrdhvagamanavatyaḥ
|
Vocative |
ऊर्ध्वगमनवति
ūrdhvagamanavati
|
ऊर्ध्वगमनवत्यौ
ūrdhvagamanavatyau
|
ऊर्ध्वगमनवत्यः
ūrdhvagamanavatyaḥ
|
Accusative |
ऊर्ध्वगमनवतीम्
ūrdhvagamanavatīm
|
ऊर्ध्वगमनवत्यौ
ūrdhvagamanavatyau
|
ऊर्ध्वगमनवतीः
ūrdhvagamanavatīḥ
|
Instrumental |
ऊर्ध्वगमनवत्या
ūrdhvagamanavatyā
|
ऊर्ध्वगमनवतीभ्याम्
ūrdhvagamanavatībhyām
|
ऊर्ध्वगमनवतीभिः
ūrdhvagamanavatībhiḥ
|
Dative |
ऊर्ध्वगमनवत्यै
ūrdhvagamanavatyai
|
ऊर्ध्वगमनवतीभ्याम्
ūrdhvagamanavatībhyām
|
ऊर्ध्वगमनवतीभ्यः
ūrdhvagamanavatībhyaḥ
|
Ablative |
ऊर्ध्वगमनवत्याः
ūrdhvagamanavatyāḥ
|
ऊर्ध्वगमनवतीभ्याम्
ūrdhvagamanavatībhyām
|
ऊर्ध्वगमनवतीभ्यः
ūrdhvagamanavatībhyaḥ
|
Genitive |
ऊर्ध्वगमनवत्याः
ūrdhvagamanavatyāḥ
|
ऊर्ध्वगमनवत्योः
ūrdhvagamanavatyoḥ
|
ऊर्ध्वगमनवतीनाम्
ūrdhvagamanavatīnām
|
Locative |
ऊर्ध्वगमनवत्याम्
ūrdhvagamanavatyām
|
ऊर्ध्वगमनवत्योः
ūrdhvagamanavatyoḥ
|
ऊर्ध्वगमनवतीषु
ūrdhvagamanavatīṣu
|