| Singular | Dual | Plural |
Nominative |
ऊर्ध्वचित्
ūrdhvacit
|
ऊर्ध्वचितौ
ūrdhvacitau
|
ऊर्ध्वचितः
ūrdhvacitaḥ
|
Vocative |
ऊर्ध्वचित्
ūrdhvacit
|
ऊर्ध्वचितौ
ūrdhvacitau
|
ऊर्ध्वचितः
ūrdhvacitaḥ
|
Accusative |
ऊर्ध्वचितम्
ūrdhvacitam
|
ऊर्ध्वचितौ
ūrdhvacitau
|
ऊर्ध्वचितः
ūrdhvacitaḥ
|
Instrumental |
ऊर्ध्वचिता
ūrdhvacitā
|
ऊर्ध्वचिद्भ्याम्
ūrdhvacidbhyām
|
ऊर्ध्वचिद्भिः
ūrdhvacidbhiḥ
|
Dative |
ऊर्ध्वचिते
ūrdhvacite
|
ऊर्ध्वचिद्भ्याम्
ūrdhvacidbhyām
|
ऊर्ध्वचिद्भ्यः
ūrdhvacidbhyaḥ
|
Ablative |
ऊर्ध्वचितः
ūrdhvacitaḥ
|
ऊर्ध्वचिद्भ्याम्
ūrdhvacidbhyām
|
ऊर्ध्वचिद्भ्यः
ūrdhvacidbhyaḥ
|
Genitive |
ऊर्ध्वचितः
ūrdhvacitaḥ
|
ऊर्ध्वचितोः
ūrdhvacitoḥ
|
ऊर्ध्वचिताम्
ūrdhvacitām
|
Locative |
ऊर्ध्वचिति
ūrdhvaciti
|
ऊर्ध्वचितोः
ūrdhvacitoḥ
|
ऊर्ध्वचित्सु
ūrdhvacitsu
|