| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वचित्
ūrdhvacit
|
ऊर्ध्वचितौ
ūrdhvacitau
|
ऊर्ध्वचितः
ūrdhvacitaḥ
|
Vocativo |
ऊर्ध्वचित्
ūrdhvacit
|
ऊर्ध्वचितौ
ūrdhvacitau
|
ऊर्ध्वचितः
ūrdhvacitaḥ
|
Acusativo |
ऊर्ध्वचितम्
ūrdhvacitam
|
ऊर्ध्वचितौ
ūrdhvacitau
|
ऊर्ध्वचितः
ūrdhvacitaḥ
|
Instrumental |
ऊर्ध्वचिता
ūrdhvacitā
|
ऊर्ध्वचिद्भ्याम्
ūrdhvacidbhyām
|
ऊर्ध्वचिद्भिः
ūrdhvacidbhiḥ
|
Dativo |
ऊर्ध्वचिते
ūrdhvacite
|
ऊर्ध्वचिद्भ्याम्
ūrdhvacidbhyām
|
ऊर्ध्वचिद्भ्यः
ūrdhvacidbhyaḥ
|
Ablativo |
ऊर्ध्वचितः
ūrdhvacitaḥ
|
ऊर्ध्वचिद्भ्याम्
ūrdhvacidbhyām
|
ऊर्ध्वचिद्भ्यः
ūrdhvacidbhyaḥ
|
Genitivo |
ऊर्ध्वचितः
ūrdhvacitaḥ
|
ऊर्ध्वचितोः
ūrdhvacitoḥ
|
ऊर्ध्वचिताम्
ūrdhvacitām
|
Locativo |
ऊर्ध्वचिति
ūrdhvaciti
|
ऊर्ध्वचितोः
ūrdhvacitoḥ
|
ऊर्ध्वचित्सु
ūrdhvacitsu
|