Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वजानु ūrdhvajānu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वजानुः ūrdhvajānuḥ
ऊर्ध्वजानू ūrdhvajānū
ऊर्ध्वजानवः ūrdhvajānavaḥ
Vocative ऊर्ध्वजानो ūrdhvajāno
ऊर्ध्वजानू ūrdhvajānū
ऊर्ध्वजानवः ūrdhvajānavaḥ
Accusative ऊर्ध्वजानुम् ūrdhvajānum
ऊर्ध्वजानू ūrdhvajānū
ऊर्ध्वजानूः ūrdhvajānūḥ
Instrumental ऊर्ध्वजान्वा ūrdhvajānvā
ऊर्ध्वजानुभ्याम् ūrdhvajānubhyām
ऊर्ध्वजानुभिः ūrdhvajānubhiḥ
Dative ऊर्ध्वजानवे ūrdhvajānave
ऊर्ध्वजान्वै ūrdhvajānvai
ऊर्ध्वजानुभ्याम् ūrdhvajānubhyām
ऊर्ध्वजानुभ्यः ūrdhvajānubhyaḥ
Ablative ऊर्ध्वजानोः ūrdhvajānoḥ
ऊर्ध्वजान्वाः ūrdhvajānvāḥ
ऊर्ध्वजानुभ्याम् ūrdhvajānubhyām
ऊर्ध्वजानुभ्यः ūrdhvajānubhyaḥ
Genitive ऊर्ध्वजानोः ūrdhvajānoḥ
ऊर्ध्वजान्वाः ūrdhvajānvāḥ
ऊर्ध्वजान्वोः ūrdhvajānvoḥ
ऊर्ध्वजानूनाम् ūrdhvajānūnām
Locative ऊर्ध्वजानौ ūrdhvajānau
ऊर्ध्वजान्वाम् ūrdhvajānvām
ऊर्ध्वजान्वोः ūrdhvajānvoḥ
ऊर्ध्वजानुषु ūrdhvajānuṣu