Singular | Dual | Plural | |
Nominativo |
ऊर्ध्वजानुः
ūrdhvajānuḥ |
ऊर्ध्वजानू
ūrdhvajānū |
ऊर्ध्वजानवः
ūrdhvajānavaḥ |
Vocativo |
ऊर्ध्वजानो
ūrdhvajāno |
ऊर्ध्वजानू
ūrdhvajānū |
ऊर्ध्वजानवः
ūrdhvajānavaḥ |
Acusativo |
ऊर्ध्वजानुम्
ūrdhvajānum |
ऊर्ध्वजानू
ūrdhvajānū |
ऊर्ध्वजानूः
ūrdhvajānūḥ |
Instrumental |
ऊर्ध्वजान्वा
ūrdhvajānvā |
ऊर्ध्वजानुभ्याम्
ūrdhvajānubhyām |
ऊर्ध्वजानुभिः
ūrdhvajānubhiḥ |
Dativo |
ऊर्ध्वजानवे
ūrdhvajānave ऊर्ध्वजान्वै ūrdhvajānvai |
ऊर्ध्वजानुभ्याम्
ūrdhvajānubhyām |
ऊर्ध्वजानुभ्यः
ūrdhvajānubhyaḥ |
Ablativo |
ऊर्ध्वजानोः
ūrdhvajānoḥ ऊर्ध्वजान्वाः ūrdhvajānvāḥ |
ऊर्ध्वजानुभ्याम्
ūrdhvajānubhyām |
ऊर्ध्वजानुभ्यः
ūrdhvajānubhyaḥ |
Genitivo |
ऊर्ध्वजानोः
ūrdhvajānoḥ ऊर्ध्वजान्वाः ūrdhvajānvāḥ |
ऊर्ध्वजान्वोः
ūrdhvajānvoḥ |
ऊर्ध्वजानूनाम्
ūrdhvajānūnām |
Locativo |
ऊर्ध्वजानौ
ūrdhvajānau ऊर्ध्वजान्वाम् ūrdhvajānvām |
ऊर्ध्वजान्वोः
ūrdhvajānvoḥ |
ऊर्ध्वजानुषु
ūrdhvajānuṣu |