Singular | Dual | Plural | |
Nominative |
ऊर्ध्वजानु
ūrdhvajānu |
ऊर्ध्वजानुनी
ūrdhvajānunī |
ऊर्ध्वजानूनि
ūrdhvajānūni |
Vocative |
ऊर्ध्वजानो
ūrdhvajāno ऊर्ध्वजानु ūrdhvajānu |
ऊर्ध्वजानुनी
ūrdhvajānunī |
ऊर्ध्वजानूनि
ūrdhvajānūni |
Accusative |
ऊर्ध्वजानु
ūrdhvajānu |
ऊर्ध्वजानुनी
ūrdhvajānunī |
ऊर्ध्वजानूनि
ūrdhvajānūni |
Instrumental |
ऊर्ध्वजानुना
ūrdhvajānunā |
ऊर्ध्वजानुभ्याम्
ūrdhvajānubhyām |
ऊर्ध्वजानुभिः
ūrdhvajānubhiḥ |
Dative |
ऊर्ध्वजानुने
ūrdhvajānune |
ऊर्ध्वजानुभ्याम्
ūrdhvajānubhyām |
ऊर्ध्वजानुभ्यः
ūrdhvajānubhyaḥ |
Ablative |
ऊर्ध्वजानुनः
ūrdhvajānunaḥ |
ऊर्ध्वजानुभ्याम्
ūrdhvajānubhyām |
ऊर्ध्वजानुभ्यः
ūrdhvajānubhyaḥ |
Genitive |
ऊर्ध्वजानुनः
ūrdhvajānunaḥ |
ऊर्ध्वजानुनोः
ūrdhvajānunoḥ |
ऊर्ध्वजानूनाम्
ūrdhvajānūnām |
Locative |
ऊर्ध्वजानुनि
ūrdhvajānuni |
ऊर्ध्वजानुनोः
ūrdhvajānunoḥ |
ऊर्ध्वजानुषु
ūrdhvajānuṣu |