Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वजानु ūrdhvajānu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वजानु ūrdhvajānu
ऊर्ध्वजानुनी ūrdhvajānunī
ऊर्ध्वजानूनि ūrdhvajānūni
Vocative ऊर्ध्वजानो ūrdhvajāno
ऊर्ध्वजानु ūrdhvajānu
ऊर्ध्वजानुनी ūrdhvajānunī
ऊर्ध्वजानूनि ūrdhvajānūni
Accusative ऊर्ध्वजानु ūrdhvajānu
ऊर्ध्वजानुनी ūrdhvajānunī
ऊर्ध्वजानूनि ūrdhvajānūni
Instrumental ऊर्ध्वजानुना ūrdhvajānunā
ऊर्ध्वजानुभ्याम् ūrdhvajānubhyām
ऊर्ध्वजानुभिः ūrdhvajānubhiḥ
Dative ऊर्ध्वजानुने ūrdhvajānune
ऊर्ध्वजानुभ्याम् ūrdhvajānubhyām
ऊर्ध्वजानुभ्यः ūrdhvajānubhyaḥ
Ablative ऊर्ध्वजानुनः ūrdhvajānunaḥ
ऊर्ध्वजानुभ्याम् ūrdhvajānubhyām
ऊर्ध्वजानुभ्यः ūrdhvajānubhyaḥ
Genitive ऊर्ध्वजानुनः ūrdhvajānunaḥ
ऊर्ध्वजानुनोः ūrdhvajānunoḥ
ऊर्ध्वजानूनाम् ūrdhvajānūnām
Locative ऊर्ध्वजानुनि ūrdhvajānuni
ऊर्ध्वजानुनोः ūrdhvajānunoḥ
ऊर्ध्वजानुषु ūrdhvajānuṣu