Singular | Dual | Plural | |
Nominativo |
ऊर्ध्वजानु
ūrdhvajānu |
ऊर्ध्वजानुनी
ūrdhvajānunī |
ऊर्ध्वजानूनि
ūrdhvajānūni |
Vocativo |
ऊर्ध्वजानो
ūrdhvajāno ऊर्ध्वजानु ūrdhvajānu |
ऊर्ध्वजानुनी
ūrdhvajānunī |
ऊर्ध्वजानूनि
ūrdhvajānūni |
Acusativo |
ऊर्ध्वजानु
ūrdhvajānu |
ऊर्ध्वजानुनी
ūrdhvajānunī |
ऊर्ध्वजानूनि
ūrdhvajānūni |
Instrumental |
ऊर्ध्वजानुना
ūrdhvajānunā |
ऊर्ध्वजानुभ्याम्
ūrdhvajānubhyām |
ऊर्ध्वजानुभिः
ūrdhvajānubhiḥ |
Dativo |
ऊर्ध्वजानुने
ūrdhvajānune |
ऊर्ध्वजानुभ्याम्
ūrdhvajānubhyām |
ऊर्ध्वजानुभ्यः
ūrdhvajānubhyaḥ |
Ablativo |
ऊर्ध्वजानुनः
ūrdhvajānunaḥ |
ऊर्ध्वजानुभ्याम्
ūrdhvajānubhyām |
ऊर्ध्वजानुभ्यः
ūrdhvajānubhyaḥ |
Genitivo |
ऊर्ध्वजानुनः
ūrdhvajānunaḥ |
ऊर्ध्वजानुनोः
ūrdhvajānunoḥ |
ऊर्ध्वजानूनाम्
ūrdhvajānūnām |
Locativo |
ऊर्ध्वजानुनि
ūrdhvajānuni |
ऊर्ध्वजानुनोः
ūrdhvajānunoḥ |
ऊर्ध्वजानुषु
ūrdhvajānuṣu |