Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वजानुका ūrdhvajānukā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वजानुका ūrdhvajānukā
ऊर्ध्वजानुके ūrdhvajānuke
ऊर्ध्वजानुकाः ūrdhvajānukāḥ
Vocative ऊर्ध्वजानुके ūrdhvajānuke
ऊर्ध्वजानुके ūrdhvajānuke
ऊर्ध्वजानुकाः ūrdhvajānukāḥ
Accusative ऊर्ध्वजानुकाम् ūrdhvajānukām
ऊर्ध्वजानुके ūrdhvajānuke
ऊर्ध्वजानुकाः ūrdhvajānukāḥ
Instrumental ऊर्ध्वजानुकया ūrdhvajānukayā
ऊर्ध्वजानुकाभ्याम् ūrdhvajānukābhyām
ऊर्ध्वजानुकाभिः ūrdhvajānukābhiḥ
Dative ऊर्ध्वजानुकायै ūrdhvajānukāyai
ऊर्ध्वजानुकाभ्याम् ūrdhvajānukābhyām
ऊर्ध्वजानुकाभ्यः ūrdhvajānukābhyaḥ
Ablative ऊर्ध्वजानुकायाः ūrdhvajānukāyāḥ
ऊर्ध्वजानुकाभ्याम् ūrdhvajānukābhyām
ऊर्ध्वजानुकाभ्यः ūrdhvajānukābhyaḥ
Genitive ऊर्ध्वजानुकायाः ūrdhvajānukāyāḥ
ऊर्ध्वजानुकयोः ūrdhvajānukayoḥ
ऊर्ध्वजानुकानाम् ūrdhvajānukānām
Locative ऊर्ध्वजानुकायाम् ūrdhvajānukāyām
ऊर्ध्वजानुकयोः ūrdhvajānukayoḥ
ऊर्ध्वजानुकासु ūrdhvajānukāsu