| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वजानुका
ūrdhvajānukā
|
ऊर्ध्वजानुके
ūrdhvajānuke
|
ऊर्ध्वजानुकाः
ūrdhvajānukāḥ
|
Vocativo |
ऊर्ध्वजानुके
ūrdhvajānuke
|
ऊर्ध्वजानुके
ūrdhvajānuke
|
ऊर्ध्वजानुकाः
ūrdhvajānukāḥ
|
Acusativo |
ऊर्ध्वजानुकाम्
ūrdhvajānukām
|
ऊर्ध्वजानुके
ūrdhvajānuke
|
ऊर्ध्वजानुकाः
ūrdhvajānukāḥ
|
Instrumental |
ऊर्ध्वजानुकया
ūrdhvajānukayā
|
ऊर्ध्वजानुकाभ्याम्
ūrdhvajānukābhyām
|
ऊर्ध्वजानुकाभिः
ūrdhvajānukābhiḥ
|
Dativo |
ऊर्ध्वजानुकायै
ūrdhvajānukāyai
|
ऊर्ध्वजानुकाभ्याम्
ūrdhvajānukābhyām
|
ऊर्ध्वजानुकाभ्यः
ūrdhvajānukābhyaḥ
|
Ablativo |
ऊर्ध्वजानुकायाः
ūrdhvajānukāyāḥ
|
ऊर्ध्वजानुकाभ्याम्
ūrdhvajānukābhyām
|
ऊर्ध्वजानुकाभ्यः
ūrdhvajānukābhyaḥ
|
Genitivo |
ऊर्ध्वजानुकायाः
ūrdhvajānukāyāḥ
|
ऊर्ध्वजानुकयोः
ūrdhvajānukayoḥ
|
ऊर्ध्वजानुकानाम्
ūrdhvajānukānām
|
Locativo |
ऊर्ध्वजानुकायाम्
ūrdhvajānukāyām
|
ऊर्ध्वजानुकयोः
ūrdhvajānukayoḥ
|
ऊर्ध्वजानुकासु
ūrdhvajānukāsu
|