Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वज्ञा ūrdhvajñā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वज्ञा ūrdhvajñā
ऊर्ध्वज्ञे ūrdhvajñe
ऊर्ध्वज्ञाः ūrdhvajñāḥ
Vocative ऊर्ध्वज्ञे ūrdhvajñe
ऊर्ध्वज्ञे ūrdhvajñe
ऊर्ध्वज्ञाः ūrdhvajñāḥ
Accusative ऊर्ध्वज्ञाम् ūrdhvajñām
ऊर्ध्वज्ञे ūrdhvajñe
ऊर्ध्वज्ञाः ūrdhvajñāḥ
Instrumental ऊर्ध्वज्ञया ūrdhvajñayā
ऊर्ध्वज्ञाभ्याम् ūrdhvajñābhyām
ऊर्ध्वज्ञाभिः ūrdhvajñābhiḥ
Dative ऊर्ध्वज्ञायै ūrdhvajñāyai
ऊर्ध्वज्ञाभ्याम् ūrdhvajñābhyām
ऊर्ध्वज्ञाभ्यः ūrdhvajñābhyaḥ
Ablative ऊर्ध्वज्ञायाः ūrdhvajñāyāḥ
ऊर्ध्वज्ञाभ्याम् ūrdhvajñābhyām
ऊर्ध्वज्ञाभ्यः ūrdhvajñābhyaḥ
Genitive ऊर्ध्वज्ञायाः ūrdhvajñāyāḥ
ऊर्ध्वज्ञयोः ūrdhvajñayoḥ
ऊर्ध्वज्ञानाम् ūrdhvajñānām
Locative ऊर्ध्वज्ञायाम् ūrdhvajñāyām
ऊर्ध्वज्ञयोः ūrdhvajñayoḥ
ऊर्ध्वज्ञासु ūrdhvajñāsu