| Singular | Dual | Plural |
Nominative |
ऊर्ध्वज्ञा
ūrdhvajñā
|
ऊर्ध्वज्ञे
ūrdhvajñe
|
ऊर्ध्वज्ञाः
ūrdhvajñāḥ
|
Vocative |
ऊर्ध्वज्ञे
ūrdhvajñe
|
ऊर्ध्वज्ञे
ūrdhvajñe
|
ऊर्ध्वज्ञाः
ūrdhvajñāḥ
|
Accusative |
ऊर्ध्वज्ञाम्
ūrdhvajñām
|
ऊर्ध्वज्ञे
ūrdhvajñe
|
ऊर्ध्वज्ञाः
ūrdhvajñāḥ
|
Instrumental |
ऊर्ध्वज्ञया
ūrdhvajñayā
|
ऊर्ध्वज्ञाभ्याम्
ūrdhvajñābhyām
|
ऊर्ध्वज्ञाभिः
ūrdhvajñābhiḥ
|
Dative |
ऊर्ध्वज्ञायै
ūrdhvajñāyai
|
ऊर्ध्वज्ञाभ्याम्
ūrdhvajñābhyām
|
ऊर्ध्वज्ञाभ्यः
ūrdhvajñābhyaḥ
|
Ablative |
ऊर्ध्वज्ञायाः
ūrdhvajñāyāḥ
|
ऊर्ध्वज्ञाभ्याम्
ūrdhvajñābhyām
|
ऊर्ध्वज्ञाभ्यः
ūrdhvajñābhyaḥ
|
Genitive |
ऊर्ध्वज्ञायाः
ūrdhvajñāyāḥ
|
ऊर्ध्वज्ञयोः
ūrdhvajñayoḥ
|
ऊर्ध्वज्ञानाम्
ūrdhvajñānām
|
Locative |
ऊर्ध्वज्ञायाम्
ūrdhvajñāyām
|
ऊर्ध्वज्ञयोः
ūrdhvajñayoḥ
|
ऊर्ध्वज्ञासु
ūrdhvajñāsu
|