| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वज्ञा
ūrdhvajñā
|
ऊर्ध्वज्ञे
ūrdhvajñe
|
ऊर्ध्वज्ञाः
ūrdhvajñāḥ
|
Vocativo |
ऊर्ध्वज्ञे
ūrdhvajñe
|
ऊर्ध्वज्ञे
ūrdhvajñe
|
ऊर्ध्वज्ञाः
ūrdhvajñāḥ
|
Acusativo |
ऊर्ध्वज्ञाम्
ūrdhvajñām
|
ऊर्ध्वज्ञे
ūrdhvajñe
|
ऊर्ध्वज्ञाः
ūrdhvajñāḥ
|
Instrumental |
ऊर्ध्वज्ञया
ūrdhvajñayā
|
ऊर्ध्वज्ञाभ्याम्
ūrdhvajñābhyām
|
ऊर्ध्वज्ञाभिः
ūrdhvajñābhiḥ
|
Dativo |
ऊर्ध्वज्ञायै
ūrdhvajñāyai
|
ऊर्ध्वज्ञाभ्याम्
ūrdhvajñābhyām
|
ऊर्ध्वज्ञाभ्यः
ūrdhvajñābhyaḥ
|
Ablativo |
ऊर्ध्वज्ञायाः
ūrdhvajñāyāḥ
|
ऊर्ध्वज्ञाभ्याम्
ūrdhvajñābhyām
|
ऊर्ध्वज्ञाभ्यः
ūrdhvajñābhyaḥ
|
Genitivo |
ऊर्ध्वज्ञायाः
ūrdhvajñāyāḥ
|
ऊर्ध्वज्ञयोः
ūrdhvajñayoḥ
|
ऊर्ध्वज्ञानाम्
ūrdhvajñānām
|
Locativo |
ऊर्ध्वज्ञायाम्
ūrdhvajñāyām
|
ऊर्ध्वज्ञयोः
ūrdhvajñayoḥ
|
ऊर्ध्वज्ञासु
ūrdhvajñāsu
|