Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वदृश् ūrdhvadṛś, f.

Reference(s): Müller p. 77, §174 - .
SingularDualPlural
Nominative ऊर्ध्वदृक् ūrdhvadṛk
ऊर्ध्वदृशौ ūrdhvadṛśau
ऊर्ध्वदृशः ūrdhvadṛśaḥ
Vocative ऊर्ध्वदृक् ūrdhvadṛk
ऊर्ध्वदृशौ ūrdhvadṛśau
ऊर्ध्वदृशः ūrdhvadṛśaḥ
Accusative ऊर्ध्वदृशम् ūrdhvadṛśam
ऊर्ध्वदृशौ ūrdhvadṛśau
ऊर्ध्वदृशः ūrdhvadṛśaḥ
Instrumental ऊर्ध्वदृशा ūrdhvadṛśā
ऊर्ध्वदृग्भ्याम् ūrdhvadṛgbhyām
ऊर्ध्वदृग्भिः ūrdhvadṛgbhiḥ
Dative ऊर्ध्वदृशे ūrdhvadṛśe
ऊर्ध्वदृग्भ्याम् ūrdhvadṛgbhyām
ऊर्ध्वदृग्भ्यः ūrdhvadṛgbhyaḥ
Ablative ऊर्ध्वदृशः ūrdhvadṛśaḥ
ऊर्ध्वदृग्भ्याम् ūrdhvadṛgbhyām
ऊर्ध्वदृग्भ्यः ūrdhvadṛgbhyaḥ
Genitive ऊर्ध्वदृशः ūrdhvadṛśaḥ
ऊर्ध्वदृशोः ūrdhvadṛśoḥ
ऊर्ध्वदृशाम् ūrdhvadṛśām
Locative ऊर्ध्वदृशि ūrdhvadṛśi
ऊर्ध्वदृशोः ūrdhvadṛśoḥ
ऊर्ध्वदृक्षु ūrdhvadṛkṣu