| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वदृक्
ūrdhvadṛk
|
ऊर्ध्वदृशौ
ūrdhvadṛśau
|
ऊर्ध्वदृशः
ūrdhvadṛśaḥ
|
Vocativo |
ऊर्ध्वदृक्
ūrdhvadṛk
|
ऊर्ध्वदृशौ
ūrdhvadṛśau
|
ऊर्ध्वदृशः
ūrdhvadṛśaḥ
|
Acusativo |
ऊर्ध्वदृशम्
ūrdhvadṛśam
|
ऊर्ध्वदृशौ
ūrdhvadṛśau
|
ऊर्ध्वदृशः
ūrdhvadṛśaḥ
|
Instrumental |
ऊर्ध्वदृशा
ūrdhvadṛśā
|
ऊर्ध्वदृग्भ्याम्
ūrdhvadṛgbhyām
|
ऊर्ध्वदृग्भिः
ūrdhvadṛgbhiḥ
|
Dativo |
ऊर्ध्वदृशे
ūrdhvadṛśe
|
ऊर्ध्वदृग्भ्याम्
ūrdhvadṛgbhyām
|
ऊर्ध्वदृग्भ्यः
ūrdhvadṛgbhyaḥ
|
Ablativo |
ऊर्ध्वदृशः
ūrdhvadṛśaḥ
|
ऊर्ध्वदृग्भ्याम्
ūrdhvadṛgbhyām
|
ऊर्ध्वदृग्भ्यः
ūrdhvadṛgbhyaḥ
|
Genitivo |
ऊर्ध्वदृशः
ūrdhvadṛśaḥ
|
ऊर्ध्वदृशोः
ūrdhvadṛśoḥ
|
ऊर्ध्वदृशाम्
ūrdhvadṛśām
|
Locativo |
ऊर्ध्वदृशि
ūrdhvadṛśi
|
ऊर्ध्वदृशोः
ūrdhvadṛśoḥ
|
ऊर्ध्वदृक्षु
ūrdhvadṛkṣu
|