| Singular | Dual | Plural |
Nominative |
ऊर्ध्वनाला
ūrdhvanālā
|
ऊर्ध्वनाले
ūrdhvanāle
|
ऊर्ध्वनालाः
ūrdhvanālāḥ
|
Vocative |
ऊर्ध्वनाले
ūrdhvanāle
|
ऊर्ध्वनाले
ūrdhvanāle
|
ऊर्ध्वनालाः
ūrdhvanālāḥ
|
Accusative |
ऊर्ध्वनालाम्
ūrdhvanālām
|
ऊर्ध्वनाले
ūrdhvanāle
|
ऊर्ध्वनालाः
ūrdhvanālāḥ
|
Instrumental |
ऊर्ध्वनालया
ūrdhvanālayā
|
ऊर्ध्वनालाभ्याम्
ūrdhvanālābhyām
|
ऊर्ध्वनालाभिः
ūrdhvanālābhiḥ
|
Dative |
ऊर्ध्वनालायै
ūrdhvanālāyai
|
ऊर्ध्वनालाभ्याम्
ūrdhvanālābhyām
|
ऊर्ध्वनालाभ्यः
ūrdhvanālābhyaḥ
|
Ablative |
ऊर्ध्वनालायाः
ūrdhvanālāyāḥ
|
ऊर्ध्वनालाभ्याम्
ūrdhvanālābhyām
|
ऊर्ध्वनालाभ्यः
ūrdhvanālābhyaḥ
|
Genitive |
ऊर्ध्वनालायाः
ūrdhvanālāyāḥ
|
ऊर्ध्वनालयोः
ūrdhvanālayoḥ
|
ऊर्ध्वनालानाम्
ūrdhvanālānām
|
Locative |
ऊर्ध्वनालायाम्
ūrdhvanālāyām
|
ऊर्ध्वनालयोः
ūrdhvanālayoḥ
|
ऊर्ध्वनालासु
ūrdhvanālāsu
|