| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वनाला
ūrdhvanālā
|
ऊर्ध्वनाले
ūrdhvanāle
|
ऊर्ध्वनालाः
ūrdhvanālāḥ
|
Vocativo |
ऊर्ध्वनाले
ūrdhvanāle
|
ऊर्ध्वनाले
ūrdhvanāle
|
ऊर्ध्वनालाः
ūrdhvanālāḥ
|
Acusativo |
ऊर्ध्वनालाम्
ūrdhvanālām
|
ऊर्ध्वनाले
ūrdhvanāle
|
ऊर्ध्वनालाः
ūrdhvanālāḥ
|
Instrumental |
ऊर्ध्वनालया
ūrdhvanālayā
|
ऊर्ध्वनालाभ्याम्
ūrdhvanālābhyām
|
ऊर्ध्वनालाभिः
ūrdhvanālābhiḥ
|
Dativo |
ऊर्ध्वनालायै
ūrdhvanālāyai
|
ऊर्ध्वनालाभ्याम्
ūrdhvanālābhyām
|
ऊर्ध्वनालाभ्यः
ūrdhvanālābhyaḥ
|
Ablativo |
ऊर्ध्वनालायाः
ūrdhvanālāyāḥ
|
ऊर्ध्वनालाभ्याम्
ūrdhvanālābhyām
|
ऊर्ध्वनालाभ्यः
ūrdhvanālābhyaḥ
|
Genitivo |
ऊर्ध्वनालायाः
ūrdhvanālāyāḥ
|
ऊर्ध्वनालयोः
ūrdhvanālayoḥ
|
ऊर्ध्वनालानाम्
ūrdhvanālānām
|
Locativo |
ऊर्ध्वनालायाम्
ūrdhvanālāyām
|
ऊर्ध्वनालयोः
ūrdhvanālayoḥ
|
ऊर्ध्वनालासु
ūrdhvanālāsu
|