| Singular | Dual | Plural |
Nominative |
ऊर्ध्वपवित्रम्
ūrdhvapavitram
|
ऊर्ध्वपवित्रे
ūrdhvapavitre
|
ऊर्ध्वपवित्राणि
ūrdhvapavitrāṇi
|
Vocative |
ऊर्ध्वपवित्र
ūrdhvapavitra
|
ऊर्ध्वपवित्रे
ūrdhvapavitre
|
ऊर्ध्वपवित्राणि
ūrdhvapavitrāṇi
|
Accusative |
ऊर्ध्वपवित्रम्
ūrdhvapavitram
|
ऊर्ध्वपवित्रे
ūrdhvapavitre
|
ऊर्ध्वपवित्राणि
ūrdhvapavitrāṇi
|
Instrumental |
ऊर्ध्वपवित्रेण
ūrdhvapavitreṇa
|
ऊर्ध्वपवित्राभ्याम्
ūrdhvapavitrābhyām
|
ऊर्ध्वपवित्रैः
ūrdhvapavitraiḥ
|
Dative |
ऊर्ध्वपवित्राय
ūrdhvapavitrāya
|
ऊर्ध्वपवित्राभ्याम्
ūrdhvapavitrābhyām
|
ऊर्ध्वपवित्रेभ्यः
ūrdhvapavitrebhyaḥ
|
Ablative |
ऊर्ध्वपवित्रात्
ūrdhvapavitrāt
|
ऊर्ध्वपवित्राभ्याम्
ūrdhvapavitrābhyām
|
ऊर्ध्वपवित्रेभ्यः
ūrdhvapavitrebhyaḥ
|
Genitive |
ऊर्ध्वपवित्रस्य
ūrdhvapavitrasya
|
ऊर्ध्वपवित्रयोः
ūrdhvapavitrayoḥ
|
ऊर्ध्वपवित्राणाम्
ūrdhvapavitrāṇām
|
Locative |
ऊर्ध्वपवित्रे
ūrdhvapavitre
|
ऊर्ध्वपवित्रयोः
ūrdhvapavitrayoḥ
|
ऊर्ध्वपवित्रेषु
ūrdhvapavitreṣu
|