Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वपवित्र ūrdhvapavitra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वपवित्रम् ūrdhvapavitram
ऊर्ध्वपवित्रे ūrdhvapavitre
ऊर्ध्वपवित्राणि ūrdhvapavitrāṇi
Vocative ऊर्ध्वपवित्र ūrdhvapavitra
ऊर्ध्वपवित्रे ūrdhvapavitre
ऊर्ध्वपवित्राणि ūrdhvapavitrāṇi
Accusative ऊर्ध्वपवित्रम् ūrdhvapavitram
ऊर्ध्वपवित्रे ūrdhvapavitre
ऊर्ध्वपवित्राणि ūrdhvapavitrāṇi
Instrumental ऊर्ध्वपवित्रेण ūrdhvapavitreṇa
ऊर्ध्वपवित्राभ्याम् ūrdhvapavitrābhyām
ऊर्ध्वपवित्रैः ūrdhvapavitraiḥ
Dative ऊर्ध्वपवित्राय ūrdhvapavitrāya
ऊर्ध्वपवित्राभ्याम् ūrdhvapavitrābhyām
ऊर्ध्वपवित्रेभ्यः ūrdhvapavitrebhyaḥ
Ablative ऊर्ध्वपवित्रात् ūrdhvapavitrāt
ऊर्ध्वपवित्राभ्याम् ūrdhvapavitrābhyām
ऊर्ध्वपवित्रेभ्यः ūrdhvapavitrebhyaḥ
Genitive ऊर्ध्वपवित्रस्य ūrdhvapavitrasya
ऊर्ध्वपवित्रयोः ūrdhvapavitrayoḥ
ऊर्ध्वपवित्राणाम् ūrdhvapavitrāṇām
Locative ऊर्ध्वपवित्रे ūrdhvapavitre
ऊर्ध्वपवित्रयोः ūrdhvapavitrayoḥ
ऊर्ध्वपवित्रेषु ūrdhvapavitreṣu