| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वपवित्रम्
ūrdhvapavitram
|
ऊर्ध्वपवित्रे
ūrdhvapavitre
|
ऊर्ध्वपवित्राणि
ūrdhvapavitrāṇi
|
Vocativo |
ऊर्ध्वपवित्र
ūrdhvapavitra
|
ऊर्ध्वपवित्रे
ūrdhvapavitre
|
ऊर्ध्वपवित्राणि
ūrdhvapavitrāṇi
|
Acusativo |
ऊर्ध्वपवित्रम्
ūrdhvapavitram
|
ऊर्ध्वपवित्रे
ūrdhvapavitre
|
ऊर्ध्वपवित्राणि
ūrdhvapavitrāṇi
|
Instrumental |
ऊर्ध्वपवित्रेण
ūrdhvapavitreṇa
|
ऊर्ध्वपवित्राभ्याम्
ūrdhvapavitrābhyām
|
ऊर्ध्वपवित्रैः
ūrdhvapavitraiḥ
|
Dativo |
ऊर्ध्वपवित्राय
ūrdhvapavitrāya
|
ऊर्ध्वपवित्राभ्याम्
ūrdhvapavitrābhyām
|
ऊर्ध्वपवित्रेभ्यः
ūrdhvapavitrebhyaḥ
|
Ablativo |
ऊर्ध्वपवित्रात्
ūrdhvapavitrāt
|
ऊर्ध्वपवित्राभ्याम्
ūrdhvapavitrābhyām
|
ऊर्ध्वपवित्रेभ्यः
ūrdhvapavitrebhyaḥ
|
Genitivo |
ऊर्ध्वपवित्रस्य
ūrdhvapavitrasya
|
ऊर्ध्वपवित्रयोः
ūrdhvapavitrayoḥ
|
ऊर्ध्वपवित्राणाम्
ūrdhvapavitrāṇām
|
Locativo |
ऊर्ध्वपवित्रे
ūrdhvapavitre
|
ऊर्ध्वपवित्रयोः
ūrdhvapavitrayoḥ
|
ऊर्ध्वपवित्रेषु
ūrdhvapavitreṣu
|