Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वपाठ ūrdhvapāṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वपाठः ūrdhvapāṭhaḥ
ऊर्ध्वपाठौ ūrdhvapāṭhau
ऊर्ध्वपाठाः ūrdhvapāṭhāḥ
Vocative ऊर्ध्वपाठ ūrdhvapāṭha
ऊर्ध्वपाठौ ūrdhvapāṭhau
ऊर्ध्वपाठाः ūrdhvapāṭhāḥ
Accusative ऊर्ध्वपाठम् ūrdhvapāṭham
ऊर्ध्वपाठौ ūrdhvapāṭhau
ऊर्ध्वपाठान् ūrdhvapāṭhān
Instrumental ऊर्ध्वपाठेन ūrdhvapāṭhena
ऊर्ध्वपाठाभ्याम् ūrdhvapāṭhābhyām
ऊर्ध्वपाठैः ūrdhvapāṭhaiḥ
Dative ऊर्ध्वपाठाय ūrdhvapāṭhāya
ऊर्ध्वपाठाभ्याम् ūrdhvapāṭhābhyām
ऊर्ध्वपाठेभ्यः ūrdhvapāṭhebhyaḥ
Ablative ऊर्ध्वपाठात् ūrdhvapāṭhāt
ऊर्ध्वपाठाभ्याम् ūrdhvapāṭhābhyām
ऊर्ध्वपाठेभ्यः ūrdhvapāṭhebhyaḥ
Genitive ऊर्ध्वपाठस्य ūrdhvapāṭhasya
ऊर्ध्वपाठयोः ūrdhvapāṭhayoḥ
ऊर्ध्वपाठानाम् ūrdhvapāṭhānām
Locative ऊर्ध्वपाठे ūrdhvapāṭhe
ऊर्ध्वपाठयोः ūrdhvapāṭhayoḥ
ऊर्ध्वपाठेषु ūrdhvapāṭheṣu